SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ निरया - ॥२२॥ Jain Educ **(69) *0*469) *** 169 ***(69) *# 1 जाव पज्जुवासति, धम्मं सोच्चा निसम्म जं नवरं देवाशुप्पिया ! जेट्टपुत्तं कुटुंबे ठावेमि । तते णं अहं देवाणुप्पियाणं जाव पयामि, जहा गंगदत्तो तहा पद्दतिते जाव गुत्तवंभयारी । तते णं से अंगती अणगारे पासस्स अरहतो तहारूवाणं थेराणं Wife सामाइयमाइयाई एकारस अंगाईं अहिज्जति २ बहूहिं चउत्थ जाव भावेमाणो बहु वासाई सामन्नपरियागं पाउणति २ अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेदित्ता विराहियसामने कालमासे कालं किच्चा चंदवर्डिसए विमाणे उववाते समाते देवसयणिज्जं सिं देवदूत रिए चंदे जोइसिंदताए उववन्ने । तते णं से चंदे जोइसिंदे जोइसिराया अहुणोवन्ने देवाप्पियाणं अंतिर पव्वयामि । यथा गङ्गदधो भगवत्यङ्गोक्तः, स हि किंपाकफलोवमं मुणिय विसयसोक्खं जलबुब्बुयसमाणं कुसग्गबिंदुचंचलं जीवियं च नाऊणमधुवं चइता हिरण्णं विपुलधणकणगरयणमणिमोत्तिय संखसिलप्पवालरप्तरयणमाइयं विच्छडइत्ता दाणं दाइयाणं परिभाइत्ता आगाराओ अणगारियं पव्वइओ जहा तहा अंगई वि गिहनायगो परिचइय सव्वं पव्वइओ जाओ य पंचसमिओ तिगुत्तो अममो अकिंचणो गुप्तिदिओ गुत्तबंभयारी इत्येवं यावच्छब्दात् दृश्यम् । चउत्थछट्ठट्ठमदसमदुवालसमासद्ध मासखवणेहिं अप्पाणं भावेमाणे बहूई वासाई सामन्नपरियागं पाउणइ । 'विराहिय सामन्ने' ति श्रामण्यं व्रतं तद्विराधना चात्र न मूलगुणविषया, किं तूत्तरगुणविषया, उत्तरगुणाश्च पिण्डविशुद्धयादयः, तत्र कदाचित् द्विचत्वारिंशद्दोषविशुद्धाहारस्य ग्रहणं न कृतं कारणं विनाऽपि, बालग्लानादिकारणेऽशुद्धमपि गृह्णन्न दोषवानिति, frustrशुद्धतादौ विराधितश्रमणता ईर्यादिसमित्यादिशोधनेऽनादरः कृतः, अभिग्रहाश्च गृहीताः कदाचिद्भना भवन्तीति शुण्ठवादिसन्निधिपरिभोगमङ्गलालनपादक्षालनादि च कृतवानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति सा च नालोचिता गुरुसमीपे इत्यनालोचितातिचारो मृत्वा कृतानशनोऽपि ज्योतिष्केन्द्रे चन्द्ररूपतयोत्पन्नः । national For Personal & Private Use Only बलिका. ॥२२॥ jainelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy