SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ जायति । तते णं से वेहल्ले कुमारे कूणियं रायं एवं क्यासि-एवं खलु सामी सेणिएणं रन्ना जीवंतेणं चेव सेयणए गंधहत्वी अट्ठारसवंके य हारे दिन्ने, तं जइणं सामी! तुम्भे ममं रज्जस्स य (जणवयस्स य) अद्धं दलह तो णं अहं तुभ सेयणयं गंधहत्यिं अट्ठारसर्वकं च हार दलयामि । तते णं से कूणिए राया वेहल्लस्स कुमारस्स एयमद्वं नो आढाति नो परिजाणइ अभिक्खणं २ सेयणगं गंधहत्यि अट्ठारसर्वकं च हारं जायति । तए णं तस्स वेहल्लस्स कुमारस्स कूणिएणं रन्ना अभिक्खणं २ सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं एवं अक्खिविउकामेणं गिहिउकामेणं उद्दालेउकामेणं ममं कृगिए राया सेयणगं गंधहत्यि अट्ठारसर्वकं च हारं तं जाव ताव ममं कूणिए राया सेयणगं गंधहत्थिं अट्ठारसर्वकं च हारं गहाय अंतेउरपरियालसंपरिवुडस्स सभंडमत्तोवकरणमाताए चंपातो नयरीतो पडिनिक्खमित्ता वेसालीए नयरीए अजगं चेडयं रायं उपसंपजित्ताणं विहरित्तए, एवं संपेहेति २ कूणियस्स रन्नो अंतराणि जाव पडिजागरमाणे २ विहरति । तते णं से वेहल्ले कुमारे अन्नदा कदाइ कूणियस्स रन्नो अंतरं जाणति सेयणगं गंधहत्यि अट्ठारसर्वकं च हारं गहाय अंतेउरपरियालसंपरिखुडे सभंडमत्तोवकरणमायाए चंपाओ नयरीतो पडिनिक्खमति २ जेणेव वेसाली नगरी तेणेव उवागच्छति, वेसालीए नगरीए अजगं वेडयं उपसंपज्जित्ता णं विहरति । तते णं से कूणिए राया इमीसे कहाए लद्धढे समाणे एवं खलु वेहल्ले कुमारे ममं 'अक्खिविउकामेणं' ति स्वीकर्तुकामेन, एतदेव स्पष्टयति-'गिहिउकामेणं' इत्यादिना। 'तं जाव ताव न उद्दालेइ ताव मम कूणिए राया' इत्यादि सुगमम् । 'अजगं' ति मातामहम् । 'संपेहेति' पर्यालोचयति । 'अंतराणि ' छिद्राणि प्रतिजाग्रत्-परिभावयन् विचरति-आस्ते । 'अंतर' प्रविरलमनुष्यादिकम् । dan Educ1126 ational For Personal & Private Use Only 18 shelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy