Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 83
________________ उववन्ने । तत्थ णं अत्यंगइयाणं देवाणं दससागरोवमाई ठिई पन्नचा । तत्थ णं वीरंगयरस देवस्स दससागरोवमाई ठिई पप्णत्ता। G सेणं वीरंगते देवे तातो देवलोगाओ आउक्खएणं जाव अणंतरं चयं चइत्ता इहेव बारवईए नयरीए बलदेवस्स रन्नोरेवईए देवीए al कुच्छिसि पुत्तत्ताए उववन्ने । तते णं सा रेवतो देवी तंसि तारिसगंसि सयणिज्जसि सुमिणदंसणं जाव उप्पि पासायव विहरति । तं एवं खलु वरदत्ता ! निसटेणं कुमारेणं अयमेयारूवे ओराले मणुयइडी लद्धा ३ । पभू ण भंते ! निसढे कुमारे देवाणुप्पियाणं अंतिए जाव पवइत्तए ? हेता पभू ! से एवं भंते भंते ! इइ वरदत्ते अणगारे जाव अप्पाणं भावेमाणे विहरति । तते णं अरहा अरिहनेमी अण्णदा कदाइ बारवतीओ नगरीओ जाव बहिया जणवय विहारं विहरति, निसढे कुमारे समणोवासए जाए अभिगतजीवाजीवे जाव विहरति । तते णं से निसढे कुमारे अण्णया कयाइ जेणेव पोसहसाला तेणेव उवा०२ जाव दब्भसंथारोवगते विहरति । तते णं तस्स निसढस्स कुमारस्स पुहरत्तावरत्त० धम्मजागरियं जागरमाणस्स इमेयारुवे अज्झथिए०-धन्ना ण ते गामागर जाव संनिवेसा जत्थ णं अरहा अरिटनेमी विहरति, धन्ना णं ते राईसर जाव सत्यवाहप्पभितिओ जे णं अरिहनेमी वंदति नमसति जाव पज्जुवासति, जति णं अरहा अरिहनेमी पुवाणुपुचि नंदणवणे विहरेज्जा तेणं अहं अरहं अरिहनेमि बंदिज्जा जाव पज्जुवासिज्जा । तते णं अरहा अरिहनेमी निसढस्स कुमारस्स अयमेयारूवं अज्झत्थिय जाव वियाणित्ता अट्ठारसहि समणसहरसेहिं जाव नंदणवणे उज्जाणे, परिसा निगया, तते ण निसडे कुमारे इमीसे कहाए लद्धढे समाणे हट्ट० चाउग्घंटेणं आसरहेणं निग्गते, जहा जमाली, जाव नगरनिगमसिट्रिसेणावइसत्थवाहपभितिओ । जे णं भगवंतं वंदति । तदनु नन्दनवने उद्याने भगवान् समवसृतः। in Education Interna For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86