Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
समाणे हेद्वतो एतो य कुटुंबियपुरिसे सद्दावेति २ एवं वदासो-खिप्पामेव देवाणुप्पिया ! सभाए सुइम्माए सामुदाणियं भेरिं तालेहि । तते णं से कुटुंबियपुरिसे जाव पडिसुणित्ता जेणेव सभाए मुहम्माए सामुदाणिया मेरी तेणेव उवा०२ तं सामुदाणियं भेरिं महता २ सद्देणं तालेति । तते णं तीसे सामुदाणियाए भेरीए महता २ सद्देण तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा देवीओ उण भाणियहाओ जाव अणंगसेणापामोक्खा अणेगा गणिया सहस्सा अन्ने य बहवे राईसर जाव सत्यवाहप्पभितितो प्हाया जाव पायच्छित्ता सदालंकारविभूसिया जहाविभवइडिसक्कारसमुदएणं अप्पेगइया हयगया जाव पुरिसवग्गुरापरिक्खित्ता जेणेव कण्हे वासुदेवे तेणेव उवा०२ करतल. कण्ह वासुदेवं जएणं विजएणं बद्धावेति । तते णं से काहे वासुदेवे कोडुंबियपुरिसे एवं वयासी-खिप्पामेव भो देवाणुप्पिया! आभिसेक्कहत्यि कप्पेह हयगयरहपवर जाव पञ्चप्पिणंति । तते णं से कण्हे वासुदेवे मज्जणघरे जाव दुरूहे अट्ठमंगलगा जहा कृणिए सेयवरचामरेहि उद्धधमाणेहि २ समुद्दविजयपायोक्खेहिं दसहिं दसारेहिं जाव सत्यवाहप्पभितीहिं सद्धिं संपरिबुडे सदिडीए जाव रवेणं बारवई नगरिं मज्झं मज्झेणं सेसं जहा कूणिओ जाव पज्जुवासइ । तते ण तस्स निसढस्स कुमारस्स उर्षि पासायवरगयस्स तं महता जण सई च जहा जमालो जाव धम्म सोचा निसम्म वंदइ नमसइ २ एवं वदासी-सद्दहामि णं भंते निगथं पावयणं जहा चित्तो जाव सावगधम्म पडिवज्जति २ पडिगते । तेणं कालेणं २ अरहा अरिनेमिस्स अंतेवासी वरदत्ते नाम अणगारे उराले जाव विहरति । ततेणं से वरदत्ते १ हदुतो य पुरिसे.
For Personal & Private Use Only
Jain
due
Senelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86