Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
निरया॥३९॥
वलिका.
दरिसणिज्जे । तत्थ णं नंदणवणे उजाणे सुरप्पियस्स जक्खस्स जक्खायतणे होत्था चिराईए जाव बहुजणो आगम्म अञ्चेति सुरप्पियं जक्खाययणं । से णं सुरप्पिए जक्खाययणे एगेणं महता वगसंडेणं सबओ समंता संपरिक्खित्ते जहा पुष्णभद्दे जाव सिलावट्टते । तत्थ णं बारवईए नयरीए कण्हे नामं वासुदेवे राया होत्था जाव पसासेमाणे विहरति । से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराण, बलदेवपामोक्खाणं पंचण्डं महावीराणं, उग्गसेणपामोक्खाणं सोलसहं राईसाहस्सीणं, पज्जुण्णपामोक्खाणं अद्भुट्ठाणं कुमारकोडीणं, संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं, वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं, रुप्पिणिपामोक्खाणं सोलसहं देवीसाहस्सीणं, अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं, अण्णेसिं च बहूणं राईसर जाव सत्थवाहप्पभिईणं वेयडगिरिसागरमेरागस्स दाहिणभरहस्स आहेवचं जाव विहरति । तत्थ णं बारवईए नयरीए बलदेवे नामं राया होत्था, महया जाव रज्जं पसासेमाणे विहरति । तस्स णं बलदेवस्स रण्णो रेवई नामं देवी होत्या सोमाला जाव विहरति । तते णं सा रेवती देवी अण्णदा कदाइ तंसि तारिसगंसि सयणिज्जंसि जाव सीहं सुमिणे पासित्ता f०, एवं सुमिणदंसणपरिकहणं, कलातो जहा महाबलस्स, पंनासतो दातो कृष्णासरायकण्णगाणं एगदिवसेणं पाणि नवरं निसढे नाम जाव उप्पि पासादं विहरति । तेणं कालेणं २ अरहा अरिदृनेमी आदिकरे दसधणूई वण्णतो जाव समोसरिते, परिसा निग्गया। तते णं से कण्हे वासुदेवे इमीसे कहाए लडढे 'चिराईए' त्ति चिरः-चिरकाल आदिनिवेशो यस्य तच्चिरादिकम् । 'महय' त्ति 'महया हिमवंतमलयमंदरमहिंदसारे' इत्यादि दृश्यम्, तत्र महाहिमवदादयः पर्वतास्तद्वत्सारः प्रधानो यः ।
Jain Educati
o
nal
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86