Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
वह्निदसा ५.
जइ णं भंते उवखेवओ. उबंगाणं चउत्थस्स बग्गरस पुष्पचूलाणं अयमद्धे पण्णत्ते, पंचमरस णं भंते । वग्गस्स वंगाणं बन्हिदसाणं समणेणं भगवया जाव संपत्तेणं के अहे पप्णत्ते ? एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव दुवालस अज्झयणा पणत्ता, तं जहा-" निसढे १ माअनि २ वह ३ बहे ४ पगता ५ जुत्ती ६ दसरहे ७ दढरहे ८ य । महाधणू ९ सत्तधणू १० दसधणू ११ नामे सरवणू १२ य ॥१॥" जइ णं भंते ! समणं जाव दुवालस अज्झयणा पण्णत्ता, पढमरस णं भंते ! उक्खेवओ। एव खलु जंबू ! तेणं कालेणं २ बारवई नाम नगरी होत्था दुवालसजोयणायामा जाव पञ्चवखं देवलोयभृया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । तीसे णं बारवईए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं रेवए नाम पहए होत्था, तुंगे गगणतलमणुलितसिहरे नाणाविहरुबखगुच्छगुम्मलतावल्लीपरिगताभिरामे हंसमियमयूरकोंचसारसकाममयपसालाकोइलकुलोवते तडकडगवियरउभरपवाल सिहरपउरे अच्छरगणदेवसंघविज्जाहरमिहुणसंनिचिन्ने निहत्थणए दसारवरवीरपुरिसतेलोबबलवगाणं सोमे सुभए पियदंसणे सुरुवे पासादीए जाव पडिस्वे । तस्स णं रेवयगरस पहयरस अदरसाम्ते एत्थ णं नंदणवणे नामं उजाणे होत्था, सबोउयपुप्फ जाव
पञ्चमवर्गे वह्निदशाभिधाने द्वादशाध्ययनानि प्रज्ञाप्तानि निसढे इत्यादीनि । प्रायः सर्वोऽपि सुगमः पश्चमवर्गः, नवरं १ निक्खेवओ प्र.
Jan EducI
For Personal & Private Use Only
I
anelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86