Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
भुत्तुत्तरकाले सूईभूते निक्खमणमाणित्ता कोडुंबिय पुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! भूयादारियाए पुरिससहस्सवाहिणीयं सीय उवद्ववेह २ जाव पञ्चप्पिणह । तते णं ते जाव पञ्चप्पिणंति । तते णं से सुदंसणे गाहावई भुयं दारियं व्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणि सीयं दुरूहति २ मित्तनाति जाव रवेणं रायगिहें नगरं मझं मज्झेणं जेणेव गुणसिलए चेइए तेणेव उवागते, छत्ताईए तित्ययरातिसए पासति २ सीयं ठावेति २ भूयं दारियं सीयाओ पच्चोरुतेति २ । तते णं तं भूयं दारियं अम्मापियरो पुरतो काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागते, तिखुत्तो वंदति नमंसति २ एवं वदासी-एवं खलु देवाणुप्पिया! भूया दारिया अहं एगा धूया इट्टा, एस णं देवाणुप्पिया! संसारभउबिग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पदयाति २ ते एयं णं देवाणुप्पिया! सिस्सिणिभिक्खं दलयति, पडिच्छतु णं देवाणुप्पिया ! सिस्सिणीभिक्खं । अहासुहं देवाणुः । तते ण सा भूता दारिया पासेणं अरहा० एवं वुत्तासमाणी हट्ठा उत्तरपुरच्छिम सयमेव आभरणमल्लालंकारं उम्मुयइ, जहा देवाणंदा पुष्फचूलाणं अंतिए जाव गुत्तबंभयारिणी। तते णं सा भूता अज्जा अण्णदा कदाइ सरीरपाओसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवति, पादे धोवति एवं सीसं धोवति, मुहं धोवति, थणगंतसई धोवति, कक्खंतराई धोवति, गुज्झंतराइं धोवति, जत्थ जत्थ वि य णं ठाणं वा सिज्जं वा निसिहियं वा चेतेति तत्थ तत्थ वि य णं पुवामेव पाणएणं अब्भुक्खेति । ततो पच्छा ठाणं वा सिज्ज वा निसीहियं वा चेतेति । तते णं तातो पुप्फचूलातो अजातो भूयं अज्ज एवं वदासी-अम्हे णं देवाणुप्पिए
१ उवक्खण प्र. २ बाउसियाणं प्र. .
Jain Education International
For Personal & Private Use Only
Il
l inelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86