Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 76
________________ निरया॥३७॥ यावि होत्था । तेणं कालेणं २ पासे अरहा पुरिसादाणीए जाव नवरयणीए, वण्णो सो चेव, समोसरणं, परिसा नि| गया। तते णं सा भूया दारिया इमोसे कहाए लट्ठासमाणी हट्टतुट्ठा जेणेव अम्मापियरो तेणेव उवा० २ एवं वदासी एवं खलु अम्मताओ पासे अरहा पुरिसादाणीए पुवाणुपुत्विं चरमाणे जाव देवगणपरिबुडे विहरति, तं इच्छामो णं अम्मयाओ तुन्भेहि अब्भणुण्णाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदियागमित्तए । अहामुहं देवाणुप्पिया मा पडिबंध । तते णं सा भूया दारिया ण्हाया जाव सरीरा चेडीचक्वालपरिकिण्णा साओ गिहाओ पडिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवा०२ धम्मियं जाणप्पवरं दुरूढा। तते णं सा भूया दारिया निययपरिवारपरिवुडा रायगिहं नगरं मझ मझेणं निग्गच्छति २ जेणेव गुणसिलए चेइए तेणेव उवा० २ छत्तादीए तित्थकरातिसए पासति, धम्मियाओ जाणप्पवरा ओ पच्चोरुभित्ता चेडीचकवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवा०२ तिक्खुतो जाव पज्जुवासति । तते णं पासे अरहा पुरिसादाणीए भयाए दारियाए तीसे महइ० धम्मकहाए धम्म० सोचा णिसम्म हट्ट० वंदति २ एवं वदासी-सदहामिण भंते निरगंथं पावयणं जाव अभडेमि णं भंते निग्ग/ पावयणं से जहे तं तुब्भे वदह ज, नवरं देवाणुप्पिय ! अम्मापियरो आपच्छामि । तते णं अहं जाव पचहत्तए । अहामहं देवाणुप्पिया! तते णं सा भूया दारिया तमेव धम्मियं जाणप्पवरं जाव दुरुहति २ जेणेव रायगिहे नगरेतेणेव उवागता, रायगिहं नगरं मज्झं मझेणं जेव सए गिहे तेणेव उवागता, रहाओ पच्चोरुहिता जेणेव अम्मापितरो तेणेव उवागता, करतल. जहा जमाली आपुच्छति । अहासुहं देवाणुप्पिए ! तते णं से सुदंसणे गाहावई विउलं असणं ४ उवक्खडावेति, मित्तनाति आमंतेति २ जाव जिमिय ॥३७॥ dain Educa t ional For Personal & Private Use Only TMainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86