Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 85
________________ | इहेव जंबुद्दीवे २ महाविदेहे वासे उन्नाते नगरे विसुद्धपिइवंसे रायकुले पुत्तत्ताए पञ्चायाहिति । तते ण से उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोवणगमणुप्पत्ते तहारूवाणं थेराणं अंतिए केवलबोहि बुज्झित्ता अगाराओ अणगारिय पवज्जिहिति । से गं तत्थ अणगारे भविस्सति । इरियासमिते जाव गुत्तबंभयारी । से णं तत्थ बहूई चउत्पछट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्महिं अप्पाणं भावमाणे बहूई वासाई सामण्णपरियागं पाउणिस्सति २ मासियाए संलेहणाए अत्ताणं झूसिहिति २ सहि भत्ताई अणसणाए छेदिहिति । जस्सट्टाए कीरति णग्गभावे मुंडभावे अण्हाणए जाव अदंतवणए अच्छत्तए अणोवाहणाए फ लहसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे पिंडवाउलहावलद्ध उच्चावया य गामकंटया अहियासिज्जति, तमढें आराहेंति, आराहित्ता चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहिति बुज्झिहिति जाव सबदक्खाणं अंतं काहिति २। एवं खलु जंबू ! समणेणं भगवया महा० जाव निक्खेवा । एवं सेसा वि एक्कारस अज्झयणा नेयवा संगहणी अणुसारेण अहीणमइरित्त एकारसम वि ॥ ॥ पंचमो वग्गो सम्मत्तो ॥ 'सिन्झिहिति' सेत्स्यति निष्टितार्थतया, भोत्स्यते केवलालोकेन, मोक्ष्यते सकलकौशैः, परिनिर्वास्थति-स्वस्थो भविष्यति सकलकर्मकृतविकारविरहितया, तात्पर्यार्थमाह-सर्वदुःखानामन्तं करिष्यति ॥ उत्साते प्र. in Educa For Personal & Private Use Only

Loading...

Page Navigation
1 ... 83 84 85 86