Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 82
________________ निरया - Sent freकुमारं पात २ जातसद्धे जाव पज्जुवासमाणे एवं वयासी - अहो णं भंते! निसढे कुमारे इट्ठे इट्ठरूबे ॥४०॥ कंकंत एवं पिए मन्नए मणामे मणामरूवे सोमे सोमख्वे पियदंसणे सुरूवे, निसढे णं भंते! कुमारे णं अयमेयारूवे मायड़ी किणा लद्धा किणा पत्ता पुच्छा जहा सूरियाभरस, एवं खलु वरदत्ता ! तेणं कालेणं २ इहेव जंबुद्दीवे २ - भारहे वासे रोहीडए नाम नगरे होत्या, रिद्ध, मेहवन्ने उज्जाणे मणिदत्तरस जवखरस जवखाययणे । तत्थ णं रोहीडए नगरे महब्बले नाम राया, पउमावई नामं देवी, अन्नया कदाइ तंसि तारिसगंसि सय णिज्जंसि सीहं सुमिणे, एवं जम्मणं भाणि जहा महम्बलस्स, नवरं वीरंगतो नामं बत्तीसतो दातो बत्ता साए रायवर कन्नगाणं पाणि जाव ओगिज्जमाणे २ पाउसवरिसारत्तसर यहेमंत गिम्हवसंते छपि उऊ जहाविभवे समाणे २ इट्ठे सद्द जाव विहरति । तेणं कालेणं २ सिद्धत्था नाम आयरिया जातिसंपन्ना जहा केसी, नवरं बहुस्सुया बहुपरिवारा जेणेव रोहीडए नगरे जेणेव मेहवन्ने उज्जाणे जेणव मणिदत्तस जक्खस्स जक्खाययणे तेणेव उवागते, अहापडिरूवं जाव विहरति, परिसा निग्गया । तते णं तस्स वारंगतस कुमार उप्प पासायवरगतरस त महता जणसद्दं च जहा जमाली निभगतो धम्मं सोच्चा जं नवरं देवाणुप्पिया ! अम्मापयरो आपुच्छामि जहा जमाली तहेव निवतो जाव अणगारे जाते जाव गुत्तबंभयारी । तते णं से वीरंगते अणगारे सिद्धत्थाणं आयरियाणं अंतिए सामाइयमादियाई जाव एक्कारस अंगाई अहिज्जति २ बहूई जाव चउत्थ जाव अप्पा भावेमा बहुपsिपुष्णाई पणयालीसवासाई सामन्नपरियायं पाउाणत्ता दोमासियाए संलेहणाए अत्ताणं सित्ता सव भत्तस असणाए छेदित्ता आलोइय समाहिपत्ते कालमासे कालं किच्चा बंधलोए कप्पे मणोरमे विमाणे देवताए >***(6)**<69) ****46) ***-6* Jain Educ mational For Personal & Private Use Only ****** ॥४०॥ jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86