Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 75
________________ पुप्फचुला ४. जइ णं भंते समणेण भगवता उक्खेवओ जाव दस अज्झयणा पण्णत्ता। तं जहा-"सिरि-हिरि-धिति-कित्ति (ती)ओ बुद्धि (दी) लच्छी य होइ बोधवा। इलादेवी मुरादेवी, रसदेवी गंधदेवी य॥१॥” जइ णं भंते समणेणं भगवया जाव संपत्तेणं उवंगाणं चउत्थस्स वग्गस्स पुष्फचूलाणं दस अज्झयणा पण्णत्ता । पढमस्स णं भंते उक्खेवओ, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेइए सेणिए राया सामी समोसहे, परिसा निग्गया। तेणं कालेणं २ सिरिदेवी सोहम्मे कप्पे सिरिवडिंसए विमाणे सभाए मुहम्माए सिरिंसि सीहाणसणंसि चरहिं सामाणियसाहस्सेहिं चरहिं महत्तरियाहिंसपरिवाराहिं जहा बहुपुत्तिया जाव नट्टविहिं उवदंसित्ता पडिगता । नवरंदारियाओ नत्थि। पुत्वभवपुच्छा । एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेइए जियसत्तू राया। तत्थ णं रायगिहे नयरे सुदंसणो नाम गाहावई परिवसति,अड़े। तस्स णं सुदंसणस्स गाहावइस्स पिया नाम भारिया होत्या सोमाला। तस्स णं सुदंसणस्स गाहावइस्स धृया पियाए गाहावतिणीए अत्तिया भूया नाम दारिया होत्या बुडाबुडकुमारी जुण्णा जुण्णकुमारी पडितपुतत्थणी वर [ग] परिवज्जिया (पक्खेज्जिया) चतुर्थवर्गोऽपि दशाध्ययनात्मकःश्रीहीधृतिकीर्तिबुद्धिलक्ष्मीइलादेवीसुरादेवीरसदेवीगन्धदेवीतिवक्तव्यताप्रतिबद्धाध्ययननामकः। तत्र श्रीदेवी सौधर्मकल्पोत्पन्ना भगवतो महावीरस्य नाटयविधिं दारकविकुर्वणया प्रदर्श्य स्वस्थानं जगाम । प्राग्भवे राजगृहे सुदर्शनगृहपतेः प्रियाया भार्याया अङ्गजा भूतानाम्नी अभवत् । न केनापि परिणीता । पतितपुतस्तनी जाता। 'वर [ग पक्वेजिया] परिवज्जिया' वरपितृप्रखेदिता भर्नाऽपरिणीताऽभूत् । सुगम सर्व यावश्चतुर्थवर्गसमाप्तिः ॥ वरगपरिवजिया, बहुव्वादशेषु दृश्यते । २ वरमपक्खोजिया, श्यते बहुम्वादशेषु । For Personal & Private Use Only Jain Education a l SHelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86