Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 70
________________ निरया ॥३४॥ विप्पलायमाणेहिं अणुगम्ममाणेहिं रोवमाणे हि कंदमाणेहिं विलवमाणेहिं कूवमाणेहिं उक्तवमाणेहिं निद्दायमाणेहिं पलवमाणेहिं दहमाणेहि वममाणेहिं छेरमाणेहिं सुत्तमाणेहि मुत्तपुरीसमियमुलित्तोवलित्ता मइलवसण पुवड (दुब्बला) जाव अइसुबीभच्छा परमदुग्गंधा नो संचाएइ रहकू डेणं सद्धि विउलाई भोगभोगाई झुंजमाणी विहरित्तए । तते णं से सोमाए माहणीए अप्णया कयाइ पुबरतावरत्तकालसमयसि कुडंर जागरियं जागरमाणीए अयमेयारूवे जाव समुप्पन्जित्था-एवं खलु अहं इमेहि बहू हिं दारगेहि य जाब डिभियाहि य अप्पेगइएहि उत्ताणसेज एहि य जाव अगइएहि सुत्तमाणेहिं दुजाएहिं दुज्जम्मएहि हयविप्पहयभग्गेहिं एगप्पहारपडिए हिंजेणं मुत्तपुरीसवमियमुलित्तोवलित्ता जाव परमदुब्भिगंधा नो संचाएमि रट्टकूडेण सद्धिं जाव भुंजमाणी विहरितए। तं धन्नाओ णं ताओअश्मयाओ जाव जीवियफले जाओणं वाओअवियाउरीओजाणुकोप्परमायाओ सुरभिसुगंधगंधियाओ विउलाई माणुरसगाइ भोगभोगाई झुंजमाणीओ विहरति, अहं णं अधन्ना अपुण्णा अकयपुप्णा नो संचाएमि रट्टकडेण सद्धि विउलाई जाव विहरितए। तेणं कालेण२ मुख्याओ नाम अजाओ इरियासमियाओ जाव बहुपरिवाराओ पुवाणुपुत्विं जेणेव विभेले संनिवेसे अहापडिरूवं ओग्गरं जाव विहरति । तते णं तासि सुबयाणं अजाणं एगे संघाडए विभेले सन्निवेसे उच्चनीय जाव अडमाणे रट्टकूडरस गिह अणुपविटे । तते णं सा सोमा माहणी ताओ अज्जाओ एज्जमाणीओ 'उक्कूवमाणेहिं ! ति बृहच्छब्दैः पूरकुर्वद्भिः । 'पुव्वड (दुब्बल)' ति दुर्बला । 'पुव्वरत्तावरत्तकालसमयसि' त्ति पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः स एव कालसमयः कालविशेषस्तस्मिन् रात्रेः पश्चिमे भाग इत्यर्थः । अयमेतद्रूपः आध्यात्मिकः-आत्माश्रितः, चिन्तितः-स्मरणरूपः, प्रार्थितः-अभिलाषरूपः मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः। दवमाणेहि अ, हममाणेहिं क, हदमाणेहिं. च । २ भुतमाणेहि.प्र. ॥३४॥ Jain Educati onal For Personal & Private Use Only S inelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86