Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 71
________________ पासति २ हट्ठ० खिप्पामेव आसणाओ अन्भुट्टेति २ सत्तट्टपयाई अणुगच्छति २ वंदइ, नमसइ, विउलेणं असण ४ पडिलाभित्ता एवं वयासी-एवं खलु अहं अज्जाओ रट्टकूडेणं सद्धिं विउलाई जाव संवच्छरे २ जुगलं पयामि, सोलसहि संवच्छरेहिं बत्तीसं दारगरूवे पयाया, तते णं अहं तेहिं बहहिं दारएहि य जाव डिभियाहि य अप्पेगतिएहिं उत्ताणसिज्जएहिं जाव मुत्तमाणेहिं दुजातेहिं जाव नो संचाएमि विहरत्तए, तमिच्छाणि णं अजाओ तुम्हें अंतिए धम्मं निसामित्तए । तते णं तातो अजातो सोमाते माहणीए विचित्तं जाव केवलिपण्णत्तं धम्म परिकहेति । तते णं सा सोमा माहणी तासिं अजाणं अंतिए धम्म सोच्चा निसम्म हट्ट जाव हियया तातो अज्जाओ वंदइ नमसइ २त्ता एवं वयासी-सहामि णं अज्जाओ! निगथं पावयणं जाव अब्भुढेमि णं अज्जातो निग्गंथ पावयणं एवमेयं अज्जातो जाव से जहेयं तुम्भे वयह ज नवरं अज्जातो! रहकूडं आपुच्छामि । तते णं अहं देवाणुप्पियाणं अतिए मुंडा जाव पव्वयामि । अहासुहं देवाणुप्पिए ! मा पडिबंध । तते ण सा सोमा माहणी तातो अज्जातो बंदइ नमसइ २ ता पडिविसज्जेति । तते णं सा सोमा माहणो जेणेव रटकूडे तेणेव उवागता करतल एवं वयासी-एवं खलु मए देवाणुप्पिया ! अज्जाणं अंतिए धम्मे निसंते से वि य णं धम्मे इच्छिते जाव अभिरुचिते, तते णं अहं देवाणुप्पिया ! तुम्भेहिं अब्भणुन्नाया सुब्बयाणं अज्जाणं जाव पवइत्तए । तते णं से रट्टकूडे सोमं माहणि एवं वयासी-मा णं तुर्म देवाणुप्पिए ! इदाणिं मुंडा भवित्ता जाव पव्वयाहि, भुंजाहि ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सम्बयाणं अज्जाणं अंतिए मुंडा जाव पवयाहि । तते णं सा सोमा माहणी रट्टकूडस्स एयमह पडिसुणेति । तते णं सा सोमा माहणी व्हाया जाव सरीरा चेडियाचक्कवालपरिकिष्णा साओ गि-. हाओ पडिनिक्खमति २ विभेलं संनिवेसं मझ माझेणं जेणेव सध्याणं अज्जाणं उवस्सए तेणेव उवा०२ सुबयाओ अज्जाओ Jain Educ a tional For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86