Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 64
________________ निरया - ॥३१॥ Jain Educatio अहासुहं देवा ! मा पडिबंधं । तते णं सा सुभद्दा सत्य० तासिं अज्जाणं अंतिए जाव पडिवज्जति २ तातो अज्जातो वंदइ नमसइ पडिविसज्जति । तते णं सुभद्दा सत्य० समणोवासिया जाया जाव विहरति । तते णं तीसे सुभद्दाए समणोवासियाए अण्णा कदायि पुवरत्त० कुटुंब० अयमेया० जाव समुप्पज्जित्था - एवं खलु अहं [सु] भद्देणं सत्थ० विजलाई भोगभोगाईं जाव विहरामि, नो चेवणं अहं दारगं वा २, तं सेयं खलु ममं कल्लं पा० जाव जलते भद्दस्स आपुच्छित्ता सुबयाणं अज्जाणं अंतिए अज्जा भवित्ता अगाराओ जाव पवइत्तए, एवं संपेहेति २ त्ता कल्ले जेणेव भद्दे सत्यवाहे तेणेव उवागते, करतल० एवं वयासीएवं खलु अहं देवाप्पिया ! तुब्भेहिं सद्धिं बहूई वासाई विउलाई भोग जाव विहरामि, नो चेव णं दारगं वा दारियं वा पयामि, तं इच्छामि णं देवाणुप्पिया ! तुम्मेहिं अणुष्णाया समाणी सुखयाणं अज्जाणं जाव पवइत्तए । तते णं से भद्दे सत्थवाहे सुभ सत्य एवं वदासी - मा णं तुमं देवाणुपिया ! इदाणि मुंडा जाव पवयाहि, भुंजाहि ताव देवाणुप्पिए ! मए सर्द्धि लाई भोगभोगाईं, ततो पच्छा भुत्तभोई सुबयाणं अज्जाणं जाव पञ्चयाहि । तते णं सुभद्दा सत्य० भद्दस्स एयमहं नो आढाति नो परिजाणति दुच्चं पि तच्चं पि भद्दा सत्थ० एवं वदासी- इच्छामि णं देवाणुप्पिया ! तुम्मेहिं अब्भणुण्णाया समाणी जापत । तते से भद्दे स० जाहे नो संचाएति बहूहिं आघवणाहि य एवं पन्नवणाहि य सण्णवणा० त्रिष्णवणाहि य यथासुखं देवानुप्रिये ! अत्रार्थे मा प्रतिबन्धं प्रतिघातरूपं प्रमादं मा कृथाः । ' आघवणाहि य ' त्ति आख्यापनाभिश्च सामान्यतः प्रतिपादनैः । ' पण्णवणाहि य' त्ति प्रज्ञापनाभिश्च विशेषतः कथनैः । ' सण्णवणाहिय' त्ति संज्ञापनाभिश्चसंबोधनाभिः । ' विन्नवणाहि यत्ति विज्ञापनाभिश्च - विज्ञप्तिकाभिः सप्रणयप्रार्थनैः । चकाराः समुच्चयार्थाः । For Personal & Private Use Only वळिका. | ॥३१॥ inelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86