Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 62
________________ बलिर निरया- पणिए अब प्पभणिए अहं णं अधण्णा अपुण्णा अकयपुण्णा एत्तो एगमविन पत्ताओहय० जाव झियाइ। तेणं कालेणं २ मवतातोण अज्जातो ॥३०॥ इरियासमितातो भासा समितातोएसणासमितातोआयाणभंडमत्तनिक्खेवणासमितातोउच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणासमियांतो मणगुत्तीओ वयगुत्तीओ कायगुत्तीओ गुत्तिदियाओ गुत्तबंभयारिणीओ बहुस्सुयाआ बहुपरियारातो पुवाणुपुत्विं चरमाणीओ गामाणुगाम दूइज्जमाणीओ जेणेव वाणारसी नगरी तेणेव उवागयाता, उवागच्छित्ता अहापडिस्वं उग्गहं २ संजमेणं तवसा विहरति । ततेणंतासि मुव्वयाण अजाणं एगे संचाडए वाणारसोनगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे भद्दस्स सत्थवाहस्स गिह अणुपविह।तते णं सुभद्दा सस्थवाहीतातो अजातो एजमाणीओ पासति २ हट्ट० खिप्पामेव आसणाओ अब्भुढेति २ सत्तटुपयाई अणुगच्छइ २ बंदइ नमसइ, वंदित्ता नमसित्ता विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता एवं वयासि-एवं खलु अहं अज्जाओ! भद्देणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरामि, प्रभणितान मजुलं-मधुरं प्रभणितं-भणतिर्येषु ते तथा तान् , इह सुमधुरानित्यभिधाय यन्मज़ुलप्रभणितानित्युक्तं तत्पुनरुकमपि न दुष्टं संभ्रमभणितत्वादस्येति । 'एत्तो' त्ति विभक्तिपरिणामादेषाम्-उक्तविशेषणवतां डिम्भानां मध्यादेकतरमपिअन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगतदृष्टिका करतलपर्यस्तितमुखी ध्यायति । अथानन्तरं यत्संपन्नं तदाह-'तेणं कालेण'मित्यादि । गृहेषु समुदान-भिक्षाटनं गृहसमुदानं भैक्ष, तन्निमित्तमटनम् । साध्वीसंघाटको भद्रसार्थवाहगृहमनुप्रविष्टः । तद्भार्या चेतसि चिन्तितवती (एवं वयासि) यथा-विपुलान-समृद्धवान् भोगान् भोगभोगान्-अतिशयवतः शब्दादीन् उपभुञ्जाना विहरामि-तिष्ठामि .१ बहुपरियातो प्र. ॥३०॥ Jain Educational For Personal & Private Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86