Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 60
________________ निरया-AN ॥२९॥ वलिका. बहपुत्तियंसि सीहासणंसि चरहिं सामाणियसाहस्सीहिं चरहिं महत्तरियाहिं जहा सूरियाभेजाव भुजमाणी विहरइ, इमंचणं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी२ पासति २ समणं भगवं महावीरं जहा सूरियाभो जाव णमंसित्ता सीहासणवरंसि पुरच्छाभिमुहा सन्निसन्ना। आभियोगा जहा मूरियाभस्स, मूसरा घंटा, आलिओगियं देवं सद्दावेइ, जाणविमाण जोयणसहस्सविच्छिण्ण, जाणविमाणवण्णओ, जाव उत्तरिल्लेणं निजाणमग्गेणं जोयणसाहस्सिएहि विग्गहेहिं आगता जहा सरियाभे, धम्मकहा सम्मत्ता । ततेणं सा बहुपुत्तिया देवीदाहिणं भुयं पसारेइ देवकुमाराणं अट्ठसय, देवकूमारियाण य वामाओ भयाओ१०८, तयाणंतरचणं बहवे दारगा य दारियाओ य डिभए य डिभियाओ य विउद्दइ, नट्टविहिं जहा मुरियाभो उवदंसित्ता पडिगते । भंते ति भयवं गोयमे समणं भगवं महावीरं वंदइ नमसति कूडागारसाला बहुपुत्तियाएणंभंते देवीए सा दिवा देविडी पुच्छा जाव अभिसमण्णागता । एवं खलु गोयमा ! तेणं कालेणं २ वाणारसी नामं नगरी, अंबसालवणे चेइए । तत्थ णं वाणारसीए नगरीए भद्दे नामं सत्थवाहे होत्था, अड्डे अपरिभृते । तस्स णं भद्दस्स य सुभद्दा नाम भारिया सकुमाला वंझा एतस्स दिव्वा देविड़ी पुच्छ' त्ति, किण्हं लद्धा-केन हेतुनोपार्जिता ? किण्णा पत्ता-केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता? किण्णा भिसमण्णागय' त्ति प्राप्ताऽपि सती केन हेतुनाऽऽभिमुख्येन सांगत्येन च उपार्जनस्य च पश्चाभोग्यतामुपगतेति ? एवं पृष्टे सत्याह-एवं खलु' इत्यादि । वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड़े' इत्यादि अडे वित्त वित्त विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणजाइआययणआओगपओगसंपउत्ते विच्छडियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलकप्पभूए बहुजणस्स अपरिमूए, सुगमान्येतानि, नवरं आढ्यः-ऋद्धया परिपूर्णः, हप्तः-दर्पवान्, वित्तो-विख्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला । 'वंझ' त्ति अपत्यफलापेक्षया निष्फला, | ॥२९॥ dain Educati onal For Personal & Private Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86