Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 59
________________ तुसगीए संचिहसि, तं एवं खलु देवाणुप्पिया ! तव दुप्पवयितं । तते णं से सोमिले तं देवं वयासि-(कहण्णं देवाणुप्पिया! | मम सुप्पवइतं ? तते णं से देवे सोमिलं एवं वयासि)-जइ णं तुमं देवाणु प्पिया ! इयाणि पुवपडिवण्णाई पंच अणुव्वयाई सयमेव उवसंपज्जित्ता णं विहरसि, तो णं तुज्झ इदाणिं सुपचइयं भविजा। तते णं से देवे सोमिलं वंदति नमंसति २ जामेव दिसि पाउन्भूते जाव पडिगते । तते णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुवपडिवन्नाई पंच अणुबयाई सयमेव | उवसंपज्जित्ता णं विहरति । तते णं से सोमिले बहूहि चउत्थछट्टमजावमासद्धमासखमणेहि विचित्तेहिं तवोवहाणेहि अप्पाणं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउणति २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति २ तीसं भत्ताई अणसणाए छेदेति २ त्ता तस्स ठाणस्स अणालोइयपडिकंते विराहियसम्मत्ते कालमासे कालं किच्चा मुक्कवडिसए विमाणे उववातसभाए देवसयणिज्जसि जाव तोगाहणाए मुकमहग्गहत्ताए उववन्ने । तते णं से मुक्के महग्गहे अहणोववन्ने समाणे जाव भासामणपज्जत्तीए । एवं खलु गोयमा ! सुक्केणं महग्गहेणं सा दिवा जाव अभिसमन्नागए एगं पलिऔवमठिती । सुक्के णं भंते महग्गहे ततो देवलोगाओ आउक्खए कहिं ग०१ गोयमा ! महाविदेहे वासे सिज्झिहिति । एवं खलु जंब ! समगेणं. निक्खेवओ॥३॥ बहुपुत्तिकाज्झयणं ४-जइ ण भंते उक्खेवओएवं खलु जंबू! तेणं कालेणं २ रायगिहे नाम नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसहे, परिसा निग्गया। तेणं कालेणं २ बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए निक्वेवओ त्ति । नवरं विराधितसम्यक्त्वः । अनालोचिताप्रतिक्रान्तः । शुक्रग्रहदेवतया उत्पन्नः ॥ बहुपुत्तियाध्ययने 'उक्खेवओ' ति उत्क्षेपः-प्रारम्भवाक्यं, यथा-जइ णं भंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुफियाणं तइयज्झयणस्स अयमढे पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुफियाणं के अढे पण्णते ? Jain Educat i onal For Personal & Private Use Only ALNainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86