Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
जाव बलिं वइस्सदेवं करेति २ कट्टमुद्दाए मुहं बंधति तुसिणीए संचिट्ठति । तते णं तस्स सोमिलमाहणरिसिस्स पुत्वरत्तावरत्तकालसमयंसि एगे देवे अंतिय पाउन्भूते । तते ण से देवे सोमिलं माहणं एवं क्यासि-हं भो सोमिलमाहणा ! पवइया दुपवइतं ते । तते णं से सोमिले तस्स देवस्स दोच्चं पि तच्चं पि एयमह नो आढाति नो परिजाणइ जाव तुसिणीए संचिट्ठति । तते णं से देवे सोमिलेणं माहणरिसिणा अणाढाइज्जमाणे जामेव दिसिं पाउभूते तामेव जाव पडिगते । तते ण से सोमिले कलं जाव जलंते वागलवत्थनियत्थे कढिणसंकाइयं गहियग्निहोत्तभंडोवकरणे कद्दमुद्दाए मुहं बंधति र उत्तराभिमुहे संपत्थिते । तते णं से सोमिले बितियदिवसम्मि पुत्वावरण्हकालसमयंसि जेणेव सत्तिवन्ने अहे कढिणसंकाइयं ठवेति २ वेति वड़ेति २ जहा असोगवरपायवे जाव अग्गि हुणति, कट्टमुद्दाए मुहं बंधति, तुसिणीए संचिट्ठति । तते णं तस्स सोमिलस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अंतियं पाउब्भूए । तते णं से देवे अंतलिक्खपडिवन्ने जहा असोगवरपायवे जाव पडिगते । तते णं से सोमिले कलं जाव जलते वागलवत्यनियत्थे कढिणसंकाइयं गेहति २ कट्ठमुद्दाए मुहं बंधति २ उत्तरदिसाए उत्तराभिमुहे संपत्थिते । तते णं से सोमिले ततियदिवसम्मि पुवावरण्हकालसमयसि जेणेव असोगवरपायवे तेगेव उवा २ असोगवरपायवस्स अहे कढिणसंकाइयं ठवेति, वेति वड़ेति जाव गंगं महानइं पच्चुत्तरति २ जेणेव असोगवरपायवे तेणेव उवा०२ वेति रएति २ कट्टमुद्दाए मुहं बंधति २ तुसिणीए संचिति । तते णं तरस सोमिलस्स पुत्वरत्तावरत्तकाले एगे देवे अंतियं पाउ० तं चैव भणति जाव पडिगते । तते णं से सोमिले जाव जलते वागलवत्यनियत्थे 'पुव्वरत्तावरत्तकालसमयंसि 'त्ति पूर्वरात्रो-रात्रेः पूर्वभागः, अपररात्रो-रात्रेः पश्चिमभागः तल्लक्षणो यः कालसमयः-कालरूपसमयः स तथा तत्र रात्रिमध्यान्हे (मध्यरात्रे) इत्यर्थः । अन्तिक-समीपं, प्रादुर्भूतः । इत ऊर्ध्वं सर्व निगदसिद्धं जाव
Jain Educat
onal
For Personal & Private Use Only
Delinelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86