Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
निरया -
॥२७॥
Jain Educat
जाव विहरति । तं सेयं खलु ममं इयाणि कल्लं पादु· जाव जलते बहवे तावसे दिट्ठा भट्टे य पुवसंगतिए य परियायसंगतिए अ आपुच्छित्ता आसमसंसियाणि य बहूई सत्तसयाईं अणुमाणइत्ता वागलवत्थनियत्थस्स कठिणसंकाइयग हितसभंडोवकरणस्स कट्टमुद्दाए मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेइत्तर एवं संपेहेति २ कल्लं जाव जलते बहवे तावसे य दिट्ठा भट्टे य पुवसंगतिते यतं चैव जाव कट्टमुद्दाए मुहं बंधति, बंघित्ता अयमेतारूवं अभिग्ग अभिगिन्हति जत्थेव णं अम्हं जलंसि वा एवं थलँसि वा दुग्गंसि वा निन्नंसि वा पद्यतंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज वा पव डिज्ज वा नो खलु मे कष्पति
चुट्ठित्त तिकट्टु अयमेयारूवं अभिग्गहं अभिगिहति, उत्तराए दिसाए उत्तराभिमुह पत्थाणं (महपत्थाणं) पत्थर से सोमिले माहणरिसी पुवावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागते, असोगवरपायवरस अहे कढिणसंकाइयं वेति २ वेदिं बड़ेइ २ उवलेवणसंमज्जणं करेति २ दव्भकलसहत्थगते जेणेव गंगा महानई जहा सिवो जाव गंगातो महानईओ पच्चुत्तर, जेणेव असो गवरपायवे तेणेव उवा० २ दब्भेहि य कुसेहि य वालुयाए वेदि रतेति, रवित्ता सरगं करेति २ क्षितत्वादिविधिं च कृत्वा पारणादिकमाचरितवान् । इदानीं च इदं मम श्रेयः कर्तुं तदेवाह 'जाव जलते ' सूरिए दृष्टान् आभाषितान् आपृच्छय, बहूनि सत्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम युज्यते इति संप्रेक्ष्यते चेतसि । 'कट्ठमुद्दाए मुहं बंधत्ता' यथा का काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनावलम्बी जातः या मुखाच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति । जलस्थलादोनि सुगमानि, एतेषु स्थानेषु स्खलितस्य प्रतिपतितस्य वा न तत उत्थातुं मम कल्पते । महाप्रस्थानं पदं ति मरणकालभावि कर्तुं ततः प्रस्थितः कर्त्तुमारब्धः । ' पुव्वावरण्ह कालसमयंसि ' त्ति पाश्चात्यापराण्हकालसमय:- दिनस्य चतुर्थप्रहरलक्षणः ।
ational
For Personal & Private Use Only
बलिका.
॥२७॥
inelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86