Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
निरया॥२६॥
फलाणि य बीयाणि य हरियाणि ताणि अणुजाणउ त्ति कह पुरच्छिमं दिसं पसरति २ जाणि य तत्थ कंदाणि य जाव हरियाणि य ताई गेहति किढिणसंकाइयं भरेति २ दब्भे य कुसे य पत्तामोडं च समिहा कट्ठाणि य गेण्हति २ जेणेव सए उडए तेणेव उवा० २ किढिणसंकाइयगं ठवेति २ वेदि वड्रेति २ उवलेवणसंमज्जणं करेति २ दब्भकलसहत्थगते जेणेव गंगा महानदी तेणेव उवा० २ गंगं महानदी ओगाहति २ जलमजणं करेति २ जलकिडं करेति २ जलाभिसेयं करेति २ आयंते चोक्खे परमसुइभूए देवपिउकयकज्जे दम्भकलसहत्थगते गंगातो महानदीओ पच्चुत्तरति जेणेव सते उडए तेणेव उवा०२ दन्भे य कुसे य वालुयाए य वेदिं रएति २ सरयं करेति २ अरणिं करेति २ सरएणं अरणिं महेति २ अग्गि पाडेति २ अग्गि संधुक्केति २ समिहा कहाणि पक्खिवति २ अग्गि उज्जालेति २“अग्गिस्स दाहिणे पासे सत्तंगाई समादहे।" दभे य' त्ति समूलान् 'कुसे य' दर्भानेव निर्मूलान् । 'पत्तामोडं च ' त्ति तरुशाखामोटितपत्राणि । 'समिहाउ' त्ति, समिधः काष्ठिकाः,वेई बड़ेर'त्ति वेदिकां देवार्चनस्थानं वर्धनी-बहुकारिका तां प्रयुक्त इति वर्धयति-प्रमार्जयतीत्यर्थः । 'उवलेवणसंमजणं तु (ति) जलेन संमार्जनं वा शोधनम् । 'दब्भकलसहत्थगए'त्ति दर्भाश्च कलशकश्च हस्ते गता यस्य स तथा, 'दब्भकलसा हत्थगए' त्ति क्वचित्पाठः तत्र दर्भेण सहगतो यः कलशकः स हस्तगतो यस्य स तथा । 'जलमजणं' ति जलेन बहिःशुद्धिमात्रम् । 'जलकीडं' ति देहशुद्धावपि जलेनाभिरतिम् । 'जलाभिसेय' ति जलक्षालनम् । 'आयते' ति जलस्पर्शात् 'चोक्खे' ति अशुचिद्रव्यापगमात् किमुक्तं भवति ? 'परमसुइभए 'त्ति। देवपिउकयकज्जे ' ति देवानां पितृणां च कृतं कार्य जलाञ्जलिदानं येन स तथा । 'सरपणं अरणिं महेई' त्ति शरकेण-निर्मन्थकाष्ठेन अरणि-निर्मन्थनीयकाष्ठं मध्नाति-घर्षयति । अगिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथाशब्दवर्ज, तत्र च 'सत्तंगाई समादहे' ति सप्ताङ्गानि समादधाति-सन्निधापयति
1 देवयपियकज्जे त्ति प्र..
Ire
Jain Educa
For Personal & Private Use Only
Findainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86