Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 53
________________ पंचग्गीतावेहिं इंगालसोल्लिय कंदुसोल्लियं पिव अप्पाणं करेमाणा विहरति । तत्य णं जे ते दिसापोक्खिया ताबसा तेसिं अंतिए दिसापोक्खियत्ताए पचहत्तए पचयिते बियाणं समाणे इम एयारूवं अभिमाहं अभिगिन्हिस्सामि-कम्पति मे जावजीवाए छ, छटे णे अणिक्खित्तेणं दिसाचकवालेणं तपोकम्मेणे उड़बाहातो पगिझिय २ मुराभिमुहस्स आतावणभूमीए आतावेमाणस्स विहरत्तए त्ति कटु एवं संपेहेइ २ कल्लं जाव जलते सुबहुं लोह जाव दिसापोक्खियतावसत्ताए पवइए २ वि य णं समाणे इमं एयारूवं अभिम्गहं जाव अभिगिन्हित्ता पढमं छटुक्खमणं उवसंजिता ण विहरति । तते ण सोमिले माहणे रिसी पढमछटुक्खमणपारणंसि आयावणभूमीए पच्चोरुहति २ वागलवत्यनियत्थे. जेणेव सए. उडए तेणेव उवा० २ किंढिणसंकाइयं गेहति २ पुरच्छिमं दिसिं पुक्खेति, पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खउ सोमिलमाहणरिसिं अभि०२ जाणि य तत्य कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुष्पाणि य. 'इंगालसोल्लिय' ति अङ्गारैरिव पक्वम्, 'कंदुसोल्लिय' ति कन्दुपक्वमिवेति । 'दिसाचक्कवालएणं तवोकम्मेण ति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन तत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिक्चक्रवालमुच्यतेतेन तपःकर्मणेति । 'वागलवत्थनियत्थे' त्ति वल्कलं-वल्कः तस्येदं वाल्कलं तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः। 'उडए' त्ति उटजः-तापसाश्रमगृहम् ।' किढिण' त्ति वंशमयस्तापसभाजनविशेषः ततश्च तयोः सांकायिक-भारोद्वहनयन्त्रं किढिणसांकायिकम् । 'महाराय' त्ति लोकपालः । 'पत्थाणे पत्थियं' ति प्रस्थाने परलोकसाधनमार्गे प्रस्थित-प्रवृत्तं फलाद्याहरणार्थ, गमने वा प्रवृत्तम् । सोमिलविजऋषिम् । कडिण प्र. For Personal & Private Use Only Jain Educati o nal nelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86