Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 51
________________ बहवे अंबारामा य जाव पुप्फारामा य अणुपुल्वेणं सारक्खिज्जमाणा संगोविजमाणा संवडिजमाणा आरामा जाता किण्हा | किण्हाभासा जाव रम्मा महामेहनिकुरंबभूता पत्तिया पुफिया फलिया हरियगरेरिजमाणसिरिया अतीव २ उपसोभेमाणा २ चिट्ठति । तते णं तस्स सोमिलस्स माहणस्स अण्णदा कदायि पुवरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु अहं वाणारसीए णयरीए सोमिले नाम माहणे अचंतमाहणकुलप्पसूते, तते णं मए वयाई चिण्णाई जाव जूवा णिक्खित्ता, तते णं मए वाणारसीए नयरीए बहिया बहवे अंबारामा जाव पुप्फारामा य रोवाविया, तं सेयं खलु ममं इदाणिं कल्लं जाव जलते सुबहुं लोहकडाहकडुच्छुयं तबियं तावसभंडं घडा वित्ता विउलं असणं पाणं खाइमं साइमं मित्तनाइ० आमंतित्तातं मित्तनाइणियग विउलेणं असण जाव सम्माणित्ता तस्सेव मित्त जाव जेट्टपुत्तं कुटुंबे ठावेत्ता तं मित्तनाइ जाव आपुच्छित्ता सुबहुं लोहकडाहकडुच्छुयं तंबियतावसभंडगं गहाय जे इमे गंगाकूला वाणपत्था तावसा भवंति, तं जहा-होत्तिया पोत्तिया कोतिया जनती सइती घालती हुंबउट्ठा दंतुक्खलिया उम्मजगा संमज्जगा कल्लं पाउप्पभायाए रयणीए जलंते सूरिए इत्यादि वाच्यम् । “मित्तनाइनियगसंबंधिपरियणं पि य आमंतित्ता विउलेणं असणपाणखाइमसाइमेणं भोयाबित्ता सम्माणित्ता" इति अत्र मित्राणि-सुहृदः ज्ञातयः-समानजातयः निजका:पितृव्यादयः संबन्धिनः-श्वशुरपुत्रादयः परिजनो-दासीदासादिः तमामंध्य विपुलेन भोजनादिना भोजयित्वा सत्कारयित्वा वस्त्रादिभिः संमानयित्वा गुणोत्कीर्तनतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेन गृहीतलोहकटाहाघुपक रणः । 'वाणपत्थ' ति बने भवा वानी प्रस्थानं प्रस्था-अवस्थितिः वानी प्रस्था येषां ते वानप्रस्थाः अथवा 'ब्रह्मचारी गृहस्थञ्च, वानप्रस्थो यतिस्तथा।' इति चत्वारो लोकमतीता आश्रमाः, पतेषां च तृतीयाश्रमवर्तिनो वानप्रस्याः, 'होत्ति य' ति अग्निहोतृकाः, 'पोत्तिय 'त्ति वस्त्रधारिणः, कोत्तिया जन्नई सड़ई घाला हुंबउट्ठा दंतुक्खलिया उम्मज्जगा सम्मजगा a tional For Personal & Private Use Only Jal Educ Selainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86