Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 50
________________ ITलिका निरया ॥२४॥ सीओ नगरीओ अंबसालवणातो चेइयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति । तते णं से सोमिले माहणे अण्णदाकदायि असाहदसणेण य अपज्जुवासणताए य मिच्छत्तपज्जवेहिं परिवडमाणेहिं २ सम्मत्तपज्जवेहि परिहायमाहिं मिच्छत्तं च पडिबन्ने । तते णं तस्स सोमिलस्स माहणस्स अण्णदा कदायि पुत्वरत्तावरत्तकालसमयसि कुटुंबजागरियं । जागरमाणस्स अयमेयारूचे अज्झथिए जाव समुष्पज्जित्था-एवं खल अहं वाणारसीए नयरीए सोमिले नाम माहणे अचंतमाहणकुलप्पसूए । तते णं मए वयाई चिण्णाई वेदा य अहीया दारा आहूया पुत्ता जणिता इडीओ संमाणीओ पसुवधा कया जन्ना जेट्ठा दक्खिणा दिना अतिही पूजिता अग्गीहया जया निक्खित्ता, सेयं खलु ममं इदाणि कल्लं जाव जलते वाणारसीए नयरीए बहिया बहवे अंबारामारोवावित्तए, एवं माउलिंगा बिल्ला कविट्ठा चिंचा पुप्फारामारोवावित्तए, एवं संपहेति संपेहित्ता कल्लं जाव जलते वाणारसीए नयरीए बहिया अंबारामे य जाव पुप्फाराम य रोवावेति । तते गं सट्ठाणमुवगओ सोमिलमाहणो' असाहुदंसणेणं ' ति असाधवः-कुदर्शनिनो भागवततापसादयः तदर्शनेन साधूनां च-सुश्रमणानामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः, अत एवापर्युपासनतस्तदभावात्, अतो मिथ्यात्वपुद्गलास्तस्य प्रवर्धमानतां गताः सम्यक्त्वपुद्गलाश्चापचीयमानास्त एवैभिः कारणैमिथ्यात्वं गतः, तदुक्तम्-" मइर्भया पुण्यागाहसंसग्गीप य अभिनिवेसेणं चउहा खलु मिच्छत्तं, साहूणंऽदसणेणहवा ॥१॥" अतो अत्र असाहुदंसणेणं इत्युक्तम् । 'अज्झथिए जाव' त्ति आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः प्रार्थितः-लघुमाशंसितः मनोगतो-मनस्येव वर्तते यो न बहिः प्रकाशितः सङ्कल्पो-विकल्पः समुत्पन्नः-प्रादुर्भूतः, तमेवाह-एवमित्यादि ‘धयाई चिण्णाई' व्रतानिनियमास्ते च शौचसंतोषतपःस्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृतं च, ततो ममेदानीं लौकिकधर्मस्थानाचरणयाऽरामारोपणं कर्तुं श्रेयः तेन वृक्षारोपणमिति, अत एवाह-अंबारामे य' इत्यादि । M॥२४॥ Jain Educ a tional For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86