Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
निरया
॥२३॥
वलिका.
सामी समोसडे, परिसा निग्गया। तेणं कालेणं २ मुक्के महग्गहे सुकवडिसए विमाणे मुक्कंसि सीहासणंसि चउहि सामाणियसाहस्सोहिं जहेव चंदो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगतो, भंते त्ति कूडागारसाला । पुत्वभवपुच्छा। एवं खल गोयमा । तेणं कालेणं २ वाणारसी नाम नयरी होत्था । तत्थ णं वाणारसीए नयरीए सोमिले नामं माहणे परिवसति, अड़े जाव अपरिभूते रिउक्वेय जाव सुपरिनिट्ठिते । पासे० समोसढे । परिसा पज्जुवासति । तए णं तस्स सोमिलस्स माहणस्स उमीसे कहाए लद्धहस्स समाणस्स इमे एतारूवे अज्झथिए-एवं पासे अरहा पुरिसादाणीए पुवाणुपुर्वि जाव अंबसालवणे विहरति । तं गच्छामि णं पासस्स अरहतो अंतिए पाउब्भवामि । इमाई च णं एयारूवाई अट्ठाई हेऊडं । 'तहेवागओ' त्ति रायगिहे सामिसमीवे । 'रिउव्वेय जाव ' इति ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानाम् इतिहासपञ्चमानाम् इतिहास:-पुराणं, निर्घण्टषष्ठानां-निर्घण्टो-नामकोशः, साङ्गोपाङ्गानाम् अङ्गानि-शिक्षादीनि उपाङ्गानि-तदक्तप्रपश्चनपराः प्रबन्धाः, सरहस्यानाम्-ऐदम्पर्ययुक्तानां धारकः-प्रवर्तकः वारकः-अशुद्धपाठनिषेधकः पारगः-पारगामि षडङ्गवित्, षष्टितन्त्रविशारदः षष्टितन्त्रं-कापिलीयशास्त्रं षडङ्गवेदकत्वमेव व्यनक्ति, सङ्ख्याने-गणितस्कन्धे शिक्षाकल्पेशिक्षायामक्षरस्वरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-गद्यपद्यवचनलक्षणनिरुक्तप्रतिपादके ज्योतिषामयने-ज्योतिःशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित: सोमिलनामा ब्राह्मणः स च पार्श्वजिनागमं श्रुत्वा कुतूहलवशाजिनसमीपं गतः सन् 'इमाई च णं' इति इमान्-एतद्रपान 'अट्ठाई' ति अर्थान् अर्थ्यमानत्वादधिगम्यमानत्वादित्यर्थः । 'हेऊई' ति हेतून अन्तर्वतिन्यास्तदीयज्ञानसंपदो गमकान, 'पसिणाई' ति यात्रायापनीयादीन् प्रश्नान् पृच्छयमानत्वात् , 'कारणाई' ति कारणानि-विवक्षितार्थनिश्चयजनकानि व्याकरणानि-प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'पुच्छिस्सामि' त्ति प्रश्नयिष्ये इति कृत्वा
॥२३॥
Jain Educat
i
onal
For Personal & Private Use Only
M
ainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86