Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 55
________________ तं जहा-"सकथं वकलं ठाणं सिझं भंडं कमंडलं । दंडदारुं तहप्पाणं अह ताइं समादहे ॥" मधुणाय घएण य तंदुलेहि य अग्गि हुणइ, चरुं साधेति २ बलि वइस्सदेवं करेति २ अतिहिपूयं करेति २ तओ पच्छा अप्पणा आहारं आहारेति । तते णं सोमिले माहणरिसी दोच्च छटुक्खमणपारणगंसितं चेव सवं भाणियई जाव आहारं आहारेति, नवरं इमं नाणत्त-दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं अभिरवखउ सोमिलं माहणरिसिं जाणि य तत्थ कंदाणि य जाव अणुजाणउ त्ति कह दाहिणं दिसि पसरति । एवं पञ्चत्यिमे णं वरुणे महाराया जाव पचत्थिमं दिसिं पसरति । उत्तरे णं वेसमणे महाराया जाव उत्तरं दिसिं पसरति । पुबदिसागमेणं चत्तारि वि दिसाओ भाणियवाओ जाव आहारं आहारेति । तते णं तस्स सोमिलमाहणरिसिस्स अण्णया कयायि पुत्वरत्तावरत्तकालसमयंसि अणिच जागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था-एवं खलु अहं वाणारसीए नगरीए सोमिले नामं माहणरिसी अच्चंतमाहणकुलप्पमूए, तते णं मए वयाई चिण्णाई जाव जूवा निक्खित्ता । तते णं मम वाणारसीए जाव पुप्फारामा य जाव रोविता । तते णं मए सुबहुलोह जाव घडावित्ता जाव जेटपुत्तं ठाविता जाव जेट्टपुत्तं आपुच्छित्ता सुबहुलोह जाव गहाय मुंडे जाव पडइए वि य णं समाणे छटुंछट्टेणं सकथं १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दण्डदारं ६ तथात्मानमिति ७ । तत्र सकथं-तत्समयप्रसिद्ध उपकरणविशेषः, स्थानं-ज्योतिःस्थानम् पात्रस्थानं वा, शय्याभाण्डं-शय्योपकरणं, कमण्डलुः-कुण्डिका, दण्डदारु-दण्डकः, आत्मा प्रतीतः । 'चरं साहेति'त्ति चरुः-भाजनविशेषः तत्र पच्यमानं द्रव्यमपि चरुरेव तं चरुं बलिमित्यर्थः साधयतिरन्धयति । 'बलिं वइस्सदेवं करेइ'त्ति बलिना वैश्वानरं पूजयतीत्यर्थः। 'अतिहिपूर्य करेइत्तिअतिथेः-आगन्तुकस्य पूजांकरोतीति 'जाव गहा' कडुच्छुयतंबियभायणं गहाय दिसापोक्खियतावसत्तए पव्वइए प्रबजितेऽपि षष्ठादितपःकरणेन दिशः प्रे १ वेयं प्र० १ प्रबजितत्वेऽपि प्र. Jain Educat ! conal For Personal & Private Use Only Hainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86