Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 38
________________ GIGEST निरया ॥१८॥ दोनि वि रायाणो रणभूमि सज्जावेति २ रणभूमि जयंति । तते णं से कूणिए तेचोसाए दंतिसहस्सेहि जाव मणुस्सकोडीहि गरुलवूह रएइ, रइत्ता गरुलवूहेणं रहमुसलं संगाम उवायाते। तते णं से चेडए राया सत्तावन्नाए दंतिसहस्सेहिं जाव सत्तावनाए मणुस्सकोडीहिं सगडवूह रएइ, रइत्ता सगडवूहेणं रहमुसलं संगाम उवायाते। तते णं ते दोहि वि राईणं अणीया सन्नद्ध जाव गहियाउहपहरणा मंगतितेहि फलनेहि निकट्ठाहिं असीहिं अंसागएहिं तोणेहिं सजीवेहिं धणूहिं समुक्खित्तेहिं सरेहिं समुल्लालिताहिं डावाहिं ओसारियाहिं उरूघंटाहिं छिप्पत्तरेणं वज्जमाणेणं महया उक्किट्ठसोहनायबोलकलकलरवेणं समुहरवभूयं पिव करेमाणा सविडीए जाव रवेणं हयगया हयगएहिं गयगया गयगतेहिं रहगया रहगतेहिं पायत्तिया पायत्तिएहिं अन्नमनेहिं सद्धिं संपलग्गा याविहोत्या। तते णं ते दोण्ह वि रायाणं अणिया णियगसामीसासणाणुरत्ता महता जणक्खयं जणवहं जणप्पमई जणसंवट्टकप्पं नञ्चंतकबंधवारभीम रुहिरकद्दमं करेमाणा अन्नमन्नेणं सद्धिं जुज्झति। तते णं से काले कुमारे तिहिं दंतिसहस्सेहि जाव मणूसकोडीहिं गरुलचूहेणं एकारसमेणं खंघेणं कूणिएणं रण्णा सद्धिं रहमुसलं संगाम संगामेमाणे हयमहित जहा भगवता कालीए देवीए परिकहियं जाव जीवियाओ ववरोवेति । तं एयं खलु गोयमा ! काले कुमारे एरिसरहिं आरंभेहिं जाव एरिसएगं असुभकडकम्मपन्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमामे नरए नेरइयत्ताए उववन्ने। काले ण भंते ! कुमारे चउत्थीए पुढव ए अणंतरं उवहिता कहिं गच्छहिति? कहिं उववज्जिहिति? गोयमा ! महाविदेहे 'मंगतिएहि 'त्ति हस्तपाशितैः फलकादिभिः, 'तोणेहि ' ति इषुधिभिः, 'सजीवेहि ति सप्रत्यश्चैः धनुर्भिः, नृत्यद्भिः कबन्धैः वारैश्च हस्तच्युतैः भीम-रौद्रम् । शेषं सर्व सुगमम् Jain Educa t ional For Personal & Private Use Only A linelibrary.org IER

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86