Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 44
________________ निरया पुफिया ३ जति णं भंते ! समगेणं भगवया जाव संपत्तेणं उबंगाणं दोच्चस्स कप्पडिसियाणं अयमढे पन्नत्ते, तच्चस्स णं भंते वग्गस्स उवंगाणं पुफियाणं के अटे पणते ? एवं खलु जंबू ! समगेणं जाव संपत्तेणं उबंगाणं तच्चस्स वग्गस्स पुफियाणं दस अज्झयणा पन्नता, तं जहा-"चंदे मृरे सुक्के, बहपुत्तिय पुनमाणिभद्दे य । दत्ते सिवे बलेया, अणाढिए चेव बोधवे ॥१॥” जइ णं भंते समणणं जाव संपत्तेणं पुफियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अझयणस्स पुफियाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम नगरे, गुणसिलए चेइए, सेणिए राया, 'तेणं कालेणं २ सामी समोसढे, परिसा निग्गया। तेणं कालेणं २ चंदे जोइसिंदे जोइसराया चंदवडिसए विमाणे सभाए सुहम्माए चंदंसि सीहासणंसि चउहि सामाणियसाहस्सीहिं जाव विहरति । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासति, पासित्ता समणं भगवं महावीरं जहा सूरियामे आभिओगं देवं सद्दाविला जाव सुरिंदाभिगमणजोगं करेत्ता तमाणत्तियं पञ्चप्पिणंति । सूसरा घंटा, जाव विउवणा, नवरं (जाणविमाणं) जोयणसहस्सविच्छिन्नं अथ तृतीयवर्गोऽपि दशाध्ययनात्मकः 'निक्खेवओ' त्ति निगमनवाक्यं यथा ' एवं खलु जंबू समणेणं भगवया महावीरेणं आइगरेणं इत्यादि जाव सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तइयवग्गे वग्ग(पढमअज्झ )यणस्स पुफियाभिहाणस्स अयमढे पन्नत्ते' एवमुत्तरेष्वप्यध्ययनेषु सूरशुक्रबहुपुत्रिकादिषु निगमनं वाच्यं तत्तदभिलापेन । ' केवलकप्पं' ति केवलः-परिपूर्णः स चासौ कल्पश्च केवलकल्पः-स्वकार्यकरणसमर्थः केवलकल्पः तं स्वगुणेन संपूर्णमित्यर्थः । | ॥२१॥ Jain Educati o nal For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86