Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
| अद्धतेवहिजोयणसमूसियं महिंदज्झतो पणुवीसं जोयणमूसितो सेसं जहा सूरियाभस्स जाव आगतो नट्टविहो तहेव पडि- *
गतो। भंते त्ति भगवं गोयमे समणं भगवं भंते पुच्छा कूडागारसालासरीरं अणुपविट्ठा पुदभवो एवं खलु गोयमा ! तेणं कालेणं २ सावत्थी नाम नयरी होत्था, कोट्ठए चेइए, तत्थ णं सावत्थीए नयरीए अंगती नाम गाहावती होत्था, अड़े जाव अपरिभृते । तते णं से अंगती गाहावती सावत्थीए नयरीए बहूणं नगरनिगम० जहा आणंदो । तेणं कालेणं २ पासे णं अरहा पुरिसादाणीए आदिकरे जहा महावीरो नवुस्सेहे सोलसेहिं समणसाहस्सीहिं अट्टतीसा जाव कोढ़ते समोसढे, परिसा निग्गया । तते णं से अंगती गाहावतो इमीसे कहाए लद्धढे समाणे हटे जहा कत्तिओ सेट्ठी तहा निग्गच्छति
'कूडागारसालादिद्रुतो' त्ति कस्मिंश्चिदुत्सवे कस्मिंश्चिन्नगरे बहिर्भागप्रदेशे महती देशिकलोकवसनयोग्या शाला-गृहविशेषः समस्ति । तत्रोत्सवे रममाणस्य लोकस्य मेघवृष्टिर्भवितुमारब्धा, ततस्तद्भयेन त्रस्तबहुजनस्तस्यां शालायां प्रविष्टः, एवमयमपि देवविरचितो लोकः प्रचुरः स्वकार्य नाट्यकरणं तत्संहृत्यानन्तरं स्वकीयं देवशरीरमेवानुप्रविष्टः इत्ययं शालादृष्टान्तार्थः । 'अड़े जाव' त्ति अड़े दित्ते वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने बहुधणबहुजायरूवे आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए इति यावच्छब्दसंगृहीतम् ।' जहा आणंदो' त्ति उपासकदशाङ्गोक्तः श्रावक आनन्दनामा, स च बहूणं ईसरतलवरमाडंबियकोडुबियनगरनिगमसे ट्ठिसत्थवाहाणं बहुसु कजेसु य कारणेसु य मंतेसु य कुटुंबेसु य निच्छिपसु य ववहारेसु य आपुच्छणिजे पडिपुच्छणिजे सव्वकज्जवट्टावए सयस्स वि य णं कुडंबस्स मेढीभूए होत्था । 'पुरिसादाणीय' त्ति पुरुषैरादीयते पुरुषादानीयः । नवहस्तोच्छ्यः -नवहस्तोच्चः। अद्रुतीसाए अजियासहस्सेहिं संपरिवुडे इति यावत्करणात् दृश्यम् । हतुट्ठचित्तमाणदिए इत्यादि वाच्यम् ।
Jain Educ
a
tional
For Personal & Private Use Only
I
n
library.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86