Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
निरया- ॥१७॥
विलिका,
於全家参合》登都会享受本》
पत्तेयं २ ण्हाया जाव तिहिं मणुस्सकोडीहिं सद्धिं संपरिबुडा सविड्डीए जाव रवेणं सएहिं २ तो नगरेहितो पडिनिक्खमंति, जेणेव अंगा जणवए जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागता करतल० जाव बद्धार्वेति । तते णं से कूणिए राया कोडंबियपुरिसे सद्दावेति २ एवं वयासि-खिप्पामेव भो देवाणुप्पिया ! आभिसेक हत्थिरयणं पडिकप्पेह, हयगयरहचातुरंगिणिं सेणं संनाहेह, ममं एयमाणत्तियं पचप्पिणह, जाव पञ्चप्पिणंति । तते ण से कृणिए राया जेणेव
मज्जणघरे तेणेव उवागच्छइ जाव पडिनिग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव नरवई दुरूठे । तते णं से कृणिए | राया तिहिं दंतिसहस्सेहिं जाव वेणं च नगरि मज्झ मज्झेणं निग्गच्छति २ जेणेव कालादीया दस कुमारा तेणेव उवागच्छइ २ कालाइएहिं दसहि कुमारेहिं सद्धिं एगतो मेलायति । तते ण से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं तेत्तीसाए आससहस्सेहिं तेत्तीसाए रहसहस्सेहिं तेत्तीसाए मणुस्सकोडीहिं सद्धिं संपरिबुडे सविड्डीए जाव रवेणं सुभेहिं वसहीपायरासेहिं नातिविगिटेहिं अंतरावासेहिं वसमाणे २ अंगजणवयस्स मज्झं मझेणं जेणेव विदिहे जणवते जेणेव वेसाली नगरी | तेणेव पहारित्यगमणाते । तते ण से चेडए राया इमीसे कहाए लद्धटे समाणे नवमलई नवलेच्छई कासीकोसलका अट्ठारस वि गणरायाणो सद्दावेति २ एवं वयासी-एवं खलु देवाणुप्पिया! वेहल्ले कुमारे कूणियस्स रन्नो असंविदितेणं सेयणगं अट्ठारसवंक च हारं गहाय इहं हवमागते, तते णं कूणिएणं सेयणगस्स अट्ठारसवंकस्स य अट्टाए तो या पेसिया, ते य मए इमेणं तदनु कुणिकोऽभिषेकार्ह हस्तिरत्नं निजमनुष्यैरुपस्थापयति-प्रगुणीकारयति, प्रतिकल्पयतेति पाठे सन्नाहवन्तं कुरुतेत्याज्ञां प्रयच्छति । तओ दूय 'त्ति त्रयो दृताः कोणिकेन प्रेषिताः।
॥१७॥
dain Educa
t
ional
For Personal & Private Use Only
browainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86