Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 37
________________ कारणेणं पडिसेहिया । तते णं से कूणिए ममं एयमहूँ अपडिसुणमाणे चाउरंगिणीए सेणाए सद्धिं संपरिबुडे जुझसज्जे हुई इत्वमागच्छति, त किन्तु देवाणुप्पिया ! सेयणगं अट्ठारसर्वकं (य) कूणियस्स रनो पञ्चप्पिणामो ? वेहल्लं कुमारं पेसेमो ? उदाहु जुज्झित्था ? तते णं नवमल्लई नवलेच्छती कासीकोसलगा अट्ठारस वि गणरायाणो चेडगं राय एवं वदासि-न एयं सामी ! जुत्तं वा पत्तं वा रायसरिसंवा जन्नं सेयणगं अट्ठारसर्वक कुणियस्स रनो पञ्चप्पिणिज्जति, वेहल्ले य कुमारे सरणागते पेसिजति, तं जइ णं कूणिए राया चाउरंगिणीए सेणाए सद्धिं संपरिबुडे जुज्झसज्जे इहं हवमागच्छति, तते णं अम्हे कुणिएणं रण्णा सद्धिं जुज्झामो । तते णं से चेडए राया ते नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो एवं वदासी-जइ णं देवाणुप्पिया ! तुम्भे कूणिएणं रन्ना सद्धिं जुज्झह, तं गच्छह णं देवाणुप्पिया ! सतेसु २ रज्जेसु ण्हाया जहा कालादीया जाव जएणं विजएणं वद्धाति । तते णं से चेडए राया कोडुंबियपुरिसे सद्दावेति सद्दावित्ता एवं वयासि-आभिसेक जहा कूणिए जाव दुरुटे । तते ण से चेडए राया तिहिं दंतिसहस्सेहिं जहा कूणिए जाव वेसालिं नगरि मझ मज्झेणं निगच्छति २ जेणेव ते नवमलई नवलेच्छती कासीकोसलगा अट्ठारस वि गणरायाणो तेणेव उवागच्छति । तते णं से चेडए राया सत्तावन्नाए दंतिसहस्सेहिं सत्तावनाए आससहस्सेहिं सत्तावन्नाए रहसहस्सेहिं सत्तावन्नाए मणुस्सकोडीएहिं सद्धिं संपरिबुडे सबिट्टीए जाव रवेणं सुभेहिं बसहीहिं पातरासेहिं नातिविगिटेहिं अंतरेहि वसमाणे २ विदेहं जणवयं मझ मज्झेणं जेणेव देसर्पते तेणेव उवा० २ खंधावारनिवेसणं करेति २ कूणियं रायं पडिवालेमाणे जुज्झसज्जे चिट्टइ। तते ण से कूणिए राया सविड़ीए जाव रवेणं जेणेव देसपंते तेणेव उवा० चेडयस्स रन्नो जोयणंतरिय खंधावारनिवेसं करेति । तते णं से Jain Educati o nal For Personal & Private Use Only Sinelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86