Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 21
________________ रियातो चेल्लणं देविं सुक्क भुक्खं जाव झियायमाणीं पासंति, पासित्ता जेणेव सेणिए राया तेणेव उवागच्छंति, २ करतलपरिग्गहियं सिरसावत्तं मत्यए अंजलि कटु सेणियं रायं एवं वयासी-एवं खलु सामी ! चेल्लणा देवी न याणामो केणइ कारणेणं सुक्का मुक्खा जाव झियायति । तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोचा निसम्म तहेव संभंते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छइ २ चिल्लणं देवि मुकं भुक्खं जाव झियायमाणि पासित्ता एवं वयासी-किन्नं तुम देवाणुप्पिए ! मुक्का मुक्खा जाव झियायसि ? तते णं सा चेल्लणा देवी सेणियस्स रणो एयमहूँ णो आढाति णो परिजाणाति तुसिणीया संचिट्ठति। तते णं से सेणिए राया चिल्लणं देवि दोचं पि तच्चं पि एवं वयासी-किंणं अहं देवाणुप्पिए! एयमद्वस्स नो अरिहे सवणयाए जणं तुम एयम8 रहस्सीकरेसि ? तते णं सा चेल्लणा देवी सेणिएणं रन्ना दोचं पि तचं पि एवं वुत्ता समाणी सेणियं रायं एवं वयासी-णत्थि णं सामी !से केति अढे जस्स णं तुब्मे अणरिहा सवणयाए, नो चेवणं इमस्स अट्ठस्स सवणयाए, एवं खलु सामी! ममं तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारू दोहले पाउन्भूए धन्नातो णं तातो अम्मयाओ जाओणं तुभं उदरवलिमसेहिं सोल्लेएहि य जाव दोहलं विणेति । तते णं अहं सामी ! तसि दोहलंसि अविणिजमाणी मुक्का भुक्खा जाव झियायामि। तते णं से 'करयल० कट्ट' ति 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट सेणियं रायं एवं वयासी' स्पष्टम् । एनमर्थ नाद्रियते-अत्राथै आदरं न कुरुते, न परिजानीते-नाभ्युपगच्छति, कृतमौना तिष्ठति । 'धन्नाओणं कयलक्खणाओ णं सुलद्धे णं तासि जम्मजीवियफले' 'अविणिजमाणंसि'त्ति अपूर्यमाणे Jain Educe For Personal & Private Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86