Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 32
________________ असंविदितेणं सेयणगं गंधहत्थिं अट्ठारसर्वकं च हारं गहाय अंतेउरपरियालसंपरिखुडे जाव अजयं चेडयं रायं उपसंपज्जित्ता णं विहरति, त सेयं खलु यमं सेयणगं गंधहत्यिं अट्ठारसर्वकं च हार दूतं पेसित्तए, एवं संपेहेति २ दूतं सद्दावेति २ एवं वयासि-गच्छह णं तुमं देवाणुप्पिया ! वेसालि नगरिं, तत्थ णं तुम ममं अजं चेडगं रायं करतल० बद्धावेत्ता एवं वयासि-एवं खलु सामी! कूणिए राया विन्नवेति, एस णं वेहल्ले कुमारे कूणियात्स रन्नो असंविदितेणं सेयणगं अट्ठारसर्वकं हारं (च) गहाय हव्वमागते, तए णं तुब्भे सामी ! कूणियं रायं अणुगिण्हमाणा सेअणगं अट्ठारसर्वकं च हारं कूणियस्स रन्नो पञ्चपिणह, वेहल्लं कुमारं (च) पेसेह । तते णं से दूए कूणिए० करतल. जाव पडिसुणित्ता जेणेव सते गिहे तेणेव उवा० २ जहा चित्तो जाव बद्धावित्ता एवं वयासि-एवं खलु सामी ! कूणिए राया विन्नवेइ-एस णं वेहल्ले कुमारे तहेव भाणियत्वं जाव वेहल्लं कुमारं पेसेह । तते णं से चेडए राया तं दूयं एवं वयासि-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए तहेव णं वेहल्ले वि कुमारे सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए, सेणिएणं रना जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थो अट्ठारसर्वके हारे पुत्वविदिन्ने, तं जइ णं कूणिए राया वेहल्लस्स रज्जस्स य जणवयस्स य अद्धं दलयति तो ण सेयणगं अट्ठारसर्वकं हारं च कूणियस्स रनो पञ्चप्पिणामि, वेहल्लं च कुमार 'असंविदितेणं' ति असंप्रति (असंविदितेन)। हव्वं ति शीघ्रम् । 'जहा चित्तो' त्ति राजप्रश्नीये द्वितीयोपाने यथा श्वेतम्बीनगर्याश्चित्रो नाम दूतः प्रदेशिराजप्रेषितः श्रावस्त्यां नगया जितशत्रुसमीपे स्वगृहानिर्गत्य गतः तथाऽयमपि । कोणिकनामा राजा यथा एवं विहल्लकुमारोऽपि । ॥१५॥ JainEducaY For Personal & Private Use Only Malainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86