Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 33
________________ ***469) *0*469)**** पेसेमि। तं दूयं सकारेति संपाणेति पडिविसज्जेति । तते णं से दूते चेडएणं रन्ना पडिविसज्जिए समाणे जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ २ चाउग्घंटं आसरहं दुरुहति, वेसालिं नगरिं मज्झ मज्झेणं निग्गच्छइ २ सुभेहिं बसहीहिं पायरासेहिं जव वद्धावित्ता एवं वदासि - ( एवं खलु सामी ! ) चेडए राया आणवेति-जह चेव णं कूणिए राया सेणियस्स रन्नो पुत् aire देवीए अत्तर मम नत्तुए तं चैव भाणियवं जाव वेहल्लं च कुमारं पेसेमि, तं न देति णं सामी ! चेडए राया सेयणगं अट्ठारसर्वकं हारं (च), वेहल्लुं (च) नो पेसेति । तते णं से कूणिए राया दुखं पि दूयं सद्दावित्ता एवं वयासी - गच्छह णं तुम cargo ! वेसालि नगरि, तत्थ णं तुमं मम अज्जगं वेडगं रायं जाव एवं वयासि एवं खलु सामी ! कूणिए राया विभवेइजाणि काणि रयणाणि समुप्पज्जेति सव्वाणि ताणि रायकुलगामीणि, सेणियस्स रनो रज्जसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुपपन्ना, तं जहा - सेयणए गंधहत्थी, अट्ठारसर्वके हारे, तन्नं तुब्भे सामी ! रायकुलपरंपरागयं विइयं अलोवेमासेयगं गंध अट्ठारसर्वकं च हारं कूणियस्स रन्नो पच्चप्पिणह वेहल्लं कुमारं पेसेह । तते णं से दूते कूणियस्स रन्नो तव जाव वद्धावित्ता एवं वयासि एवं खलु सामी ! कूाणए राया विन्नवे - जाणि काणि त्ति जाव वेहल्लं कुमारं पेसेह । तणं सेचेडए राया तं दूयं एवं वयासि-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रनो पुत्ते चिल्लणाए देवीए अत्तए 'चाउरटं ति चतस्रो घण्टाश्चतसृष्वपि दिक्षु अवलम्बिता यस्य स चतुर्घण्टो रथः । ' सुभेहिं वसहीहिं पायरासेहिं ' ति प्रातराशः आदित्योदयादावाद्यप्रहरद्वयसमयवर्ती - भोजनकालः निवासश्च निवसनभूभागः तौ द्वावपि सुखहेतुकौ न पीडाकारिणौ ताभ्यां संप्राप्तो नगर्यां दृष्टश्चेटक (कोणिक) राज: 'जयविजपणं बद्धावित्ता एवं दुतो यदवादीत्तद्दर्शयति' एवं खलु सामी' त्यादिना । ' अलोवेमाण' त्ति एवं परंपरागतां प्रीतिमलोपयन्तः । For Personal & Private Use Only Jain Educational www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86