Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
अंतरं वा जाव मम्मं वा अलभमाणे अन्नदा कयाइ कालादीए दस कुमारे नियघरे सद्दावेति २ एवं वदासि-एवं खलु देवाणुप्पिया ! अम्हे सेणियस्स रनो वाघाएणं नो संचाएमो सयमेव रजसिरिं करेमाणा पालेमाणा विहरित्तए, तं सेयं देवाणुप्पिया ! अम्हं सेणियं रायं नियलबंधणं करेत्ता रज्जं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च जणवयं च एकारसभाए विरिचित्ता सयमेव रज्जसिरिं करेमाणाणं पालेमाणाणं जाव विहरित्तए । तते ण ते कालादीया दस कुमारा कूणियस्स कुमारस्स एयम विणएणं पडिमुणेति । तते णं से कूणिए कुमारे अन्नदा कदाइ सेणियस्स रन्नो अंतरं जाणति २ सेणियं रायं नियलबंधणं करेति २ अप्पाणं महता महता रायाभिसेएणं अभिसिंचावेति । तते णं से कूणिए कुमारे राजा जाते महता महता। तते णं से कूणिए राया अन्नदा कदाइ न्हाए जाव सवालंकारविभूसिए चेल्लणाए देवीए पायवंदर इन्चमागच्छति । तते णं से कूणिए राया चेल्लणं देवि ओहय० जाव झियायमाणि पासति २ चेल्लणाए देवीए पायग्गहणं करेति २ चेल्लणं देवि एवं वदासि-किं णं अम्मो ! तुम्हें न तुट्ठी वा न ऊसए वा न हरिसे वा नाणंदे वा ? ज णं अहं सयमेव रज्जसिरिं जाव विहरामि । तते णं सा चेल्लणा देवी कूणियं रायं एवं वयासि-कहण्णं पुत्ता ! मम तुट्ठी वा उस्सए वा हरिसे वा आणंदे वा भविस्सति ? जनं तुम सेणिय रायं पियं देवयं गुरुजणगं अच्चंतनेहाणुरागरत्तं नियलबंधणं करित्ता अप्पाणं महता रायाभिसेएणं अभिसिंचावेसि । तते णं से कूणिए राया चिल्लणं देवि एवं वदासि-घातेउकामे णं अ-. म्मो ! मम सेणिए राया, एवं मारेतु बंधितुं निच्छभिउकामरणं अम्मो ! ममं सेणिए राया, तं कहनं अम्मो ममं सेणिए तुष्टिः उत्सवः हर्षः आनन्दः प्रमोदार्था पते शब्दाः । 'मम धातेउकामेणं' घातयितुकामः णं वाक्यालङ्कारे मां श्रेणिको | राजा 'घातनं मारणं बन्धनं निच्छुभणं' पते पराभवसूचका ध्वनयः ।
Jain Educati
onal
For Personal & Private Use Only
l
inelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86