Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 26
________________ निरयान ॥१२॥ उकुरुडियाए उज्झिज्जमाणस्स अग्गंगुलियाए कुक्कुडपिच्छएणं दूमिया यावि होत्या, अभिक्खणं अभिक्खणं पूयं च सोणियं च अभिनिस्सवेति । तते णं से दारए वेदणाभिभूए समाणे महता महता सद्देणं आरसति । ततेणं सेणिए राया तस्स दारगस्स आरसितसई सोच्चा निसम्म जेणेव से दारए तेणेव उवा० २ तं दारगं करतलपुडेणं गिण्हइ २ तं अग्गंगुलिय आसयंसि पक्विवति २ पूई च सोणियं च आसएणं आमुसति । तते णं से दारए निव्वुए निव्वेदणे तुसिणीए संचिइ, जाहे वि य गं से दारए वेदणाए अभिभूते समाणे महता महता सद्देणं आरसति ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवा०२ तं दारगं करतलपुडेणं गिण्हति तं चैव जाव निव्वेयणे तुसिणीए संचिढइ । तते णं तस्स दारगस्स अम्मापियरो ततिए दिवसे चंदसूरदंसणियं करेति जाव संपत्ते बारसाहे दिवसे अयमेयारूवं गुणनिप्फन्नं नामधिज्जं करेति, जहाणं अहं इमस्स दारगस्स एगते उकुरुडियाए उज्झिज्जमाणस्स अंगुलिया कुक्कडपिच्छएणं दूमिया, तं होउणं अम्हं इमस्स दारगस्स नामधेज्ज कूणिए। तते णं तस्स दारगस्स अम्मापियरो नामधिज्ज करेंति कूणिय ति। तते णं तस्स कूणियस्स आणुपुव्वेणं ठितिवडियं च जहा मेहस्स जाव उप्पि पासायवरगए विहरति । अट्टओ दाओ । तते णं तस्स कूणियस्स कुमारस्स अन्नदा पुव्वरत्ता० जाव समुप्पज्जित्था-एवं खलु अहं सेणियस्स रन्नो वाघाएणं नो संचाएमि सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरित्तए, तं सेयं मम खलु सेणियं रायं नियलबंधणं करेत्ता अप्पाणं महता महता रायाभिसेएणं अभिसिंचावित्तए तिकडु एवं संपेहेति | २ सेणियस्स रनो अंतराणि य छिड्डाणि य विरहाणि य पडिजागरमाणे विहरति । तते णं से कूणिए कुमारे सेणियस्स रनो स्थितिपतितां-कुलक्रमायातं पुत्रजन्मानुष्ठानम् । 'अंतराणि य' अवसरान्, छिद्राणि-अल्पपरिवारादीनि, विरहो-विजनत्वम् । Jain Educal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86