Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 23
________________ • य जाव दोहल विणेति । तते णं सा चिल्लणा देवी तंसि दोहलसि अविणिजमाणंसि सुक्का जाव झियाति । तते णं अहं पुत्ता! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य जाच ठिति वा अविंदमाणे ओहय० जाव झियामि । तए णं से अभए कुमारे सेणिय राय एवं वदासि-माण तातो ! तुन्भे ओहय० जाव झियाहअहं तह जत्तिहामि, जहाणं मम चुल्लमाउयाए चिल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सतीतिकट्ट सेणियं रायं ताहि इटाहिं जाव वगृहि समासासेति २ जेणेव सए गिहे तेणेव उवागन्छइ २ अभितरए रहस्सितए ठाणिज्जे पुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया! सूणातो अल्लं मंसं रुहिरं बत्थिपुडगं च गिण्हह । तते णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हट्ट० करतल० जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिवखमंति २ जेणेव सूणा तेणेव उवागच्छइ, अल्लं मंसं रुहिरं बत्यिपुडगं च गिण्हंति २ जेणेव अभए कुमारे तेणेव उवा०२ करतल० तं अल्लं मंसं रुहिरं बत्थिपुडगं च उवणेति । तते णं से अभए कुमारे तं अल्लं मंसं रुहिरं कप्पणिकप्पियं (अपकप्पियं) करेति २ जेणेव सेणिए राया तेणेव उवा० २ सेणियं रायं रहस्सिगयं सयणिजंसि उत्ताणयं निवज्जावेति २ सेणियरस उदरवलीसु तं अल्लं मंसं रुहिरं विरवेति २ बत्यिपुडएणं वेदेतिरसवंतीकरणेणं करेति २ चेल्लणं देविं उपिपासादे अंबलोयणवरगयं ठवावेति २ चेल्लणाए देवीए अहे सपक्खं सपडिदिसिं सेणियं रायं सयणिजंसि उत्ताणगं निवज्जावेति, सेणियस्स रन्नो उदरवलिमंसाई कप्पणिकप्पियाई करेतिरसे य भायणंसि 'सूणाओ' घातस्थानात् । 'बत्थिपुडगं' उदरान्तर्वर्ती प्रदेशः । अप्पकप्पियं आत्मसमीपस्थम्। सपक्ष-समानपार्श्व समवामेतरपार्श्वतया । सप्रतिदिक्-समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखावस्थानेन हि परस्परस्य समावेष Jain Educati onal For Personal & Private Use Only S nelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86