Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 16
________________ निरया- संपेहित्ता कोडंबिय पुरिसे सद्दावेति २ ता एवं वदासि खिप्पामेव भो देवाणुप्पिया ! धम्मियं जाणप्पवरं जुत्तमेव उवद्ववेह, ATलिका उवढवित्ता जाव पच्चप्पिणति । तते ण सा काली देवी हाया कयबलिकम्मा जाव अप्पमहग्याभरणालंकियसरीरा बहूहिं खुजाहिं जाव महत्तरगविंदपरिक्खित्ता अंतेउराओ निग्गच्छइ, निग्गच्छित्ता जेणेव बाहिरिया मङ्गलं दुरितोपशमनहेतुं, देवं चैत्यमिव चैत्य, पर्युपासयामि-सेवे, एतत् , नोऽस्माकं, प्रेत्यभवे-जन्मान्तरे, हिताय पथ्यान्नवत्, सुखाय-शर्मणे, क्षमाय-सङ्गतत्वाय, निःश्रेयसाय-मोक्षाय, आनुगामिकत्वाय-भवपरम्परासु सानुबन्धसुखाय, भविष्यति, इति कृत्वा-इति हेतोः, संपेक्षते पर्यालोचयति, संप्रेक्ष्य चैवमवादीत्-शीघ्रमेव 'भो देवाणुप्पिया'! धर्माय नियुक्तं धार्मिक, यानप्रवरं, चाउग्घंटे आसरह' ति चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्च लम्बमाना यस्य स चतुर्घण्टः, अश्वयुक्तो रथोऽश्वरथस्तमश्वरथं, युक्तमेवाश्वादिभिः,उपस्थापयत-प्रगुणीकुरुत, प्रगुणीकृत्य मम समर्पयत। 'हाय' त्ति कृतमजना, स्नानानन्तरं 'कयबलिकम्म' त्ति स्वगृहे देवतानां कृतबलिकर्मा, 'कयकोउयमंगलपायच्छित्त' त्ति कृतानि कौतुकमङ्गलान्येव प्रायधित्तानीव दुःस्वप्नादिव्यपोहायावश्यकर्तव्यत्वात् प्रायश्चितानि यया सा तथा । तत्र कौतुकानि-मषीपुण्ड्रादीनि, मङ्गलादीनिसिद्धार्थदध्यक्षतदूर्वाङ्कुरादीनि, 'सुद्धप्पावेस्साई वत्थाई परिहिया' 'अप्पमहग्याभरणालंकियसरीरा' (इति) सुगमम्, 'बहुहिं खुजाहिं जावे 'त्यादि, तत्र कुब्जिकाभिः-बक्रजङ्घाभिः, चिलातीभिः-अनार्यदेशोत्पन्नाभिः, वामनाभिः-हस्वशरीराभिः, वटभाभिः-मडहकोष्ठाभिः, बर्बरीभिः-बर्बरदेशसंभवाभिः, बकुशिकाभिः यौनकाभिः पण्हकाभिः इसिनिकाभिः वासिनिकाभिः लासिकाभिः लकुसिकाभिः द्रविडीभिः सिंहलीभिः आरबीभिः पक्वणीभिः बहुलीभिः मुसण्डीभिः शवरीभिः पारसीभिः नानादेशाभि:-बहविधानार्यदेशोत्पन्नाभिरित्यर्थः, विदेशस्तदीयदेशापेक्षया चम्पानगरी विदेशः तस्य परिमण्डिकाभिः, 'इंगियचिंतियपत्थियवियाणियाहिं' तंत्र इङ्गितेन-नयनादिचेष्टाविशेषेण चिन्तितं च-परेण हृदि स्थापितं प्रार्थितं च-अभिल For Personal & Private Use Only Yanelibrary.org Jain Education

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86