Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 17
________________ उवट्ठाणसाला जेणेव धम्मिर जाणपवरे तेणेव उवागच्छड, धम्मियं जाणपवरं दुरुहति २ नियगपरियालसंपण्डिा चंपं नयरी मझ मझेणं निग्गच्छतिर जेणेव पुन्नभद्दे चेइए तेगेव उवागच्छइ २ छत्तादीए जाविधम्मियं जागवरं ठवेति २ धम्मियाओ जागष्पवराओ पच्चोरुहति २ बहूहि जाव खुजाहिं विंदपरिक्खि ताजेगेसमणे भावं [महावीरे] तेणेव उवागच्छति २ समण भगवं [महावीरं] तिखुत्तो वंदति७ ठिया चेव सपरिवारा सुस्मूसमाणा नमसमागा अभिमुहा विगएणं पंजलि उडापज्जुवा सति। तते णं समणे भगवं जाव कालीर देवीए तीसे य महतिमहालियाए धम्मकहा भाणियच्या जाव समगोवासए वा समणोवासिका वा विहरमाणा आगाए आराहए भवति । तते णं सा काली देवो समणस्स भाषओ अंतिय धम्म सोचा निसम्म जाब हियया सभणं भगवं तिखुत्तो जाव एवं वदासि-एवं खलु भंते मम पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलसंगाम ओयाते । से ण भंते कि जइस्सति ? नो जइस्सति ? जाव काले णं कुमारे अहं जीवमाणं पासिज्जा ? कालीति समणे भगवं कालिं देवि एवं वयासी-एवं खलु काली ! तव पुत्ते काले कुमारे तिहिं दतिसहस्सेहिं जाव कणिएणं रन्ना सद्धि पितं च विजानन्ति या तास्तथा ताभिः, स्वस्वदेशे यन्नेपथ्यं परिधानादिरचना तद्गृहीतो वेषो यकाभिस्तास्तथा ताभिः, निपुणनामधेयकशला यास्तास्तथा ताभिः, अत एव विनीताभिः युक्तेति गम्यते, तथा चेटिकाचक्रयालेन अर्थात् स्वदेशसंभवेन वृन्देन परिक्षिता या सा तथा। 'उबट्ठाणसाला' उपवेदानमण्डपः। 'दुरुहइ' आरोहति । यत्रैव श्रमणो भगवान तत्रैवोपागता-संप्राता. तदनु महावीरं त्रिःकृत्वो वन्दते-स्तुत्या, नमस्यति-प्रणमति, स्थिता चैव ऊर्ध्वस्थानेन, कृताञ्जलिपुटा अभिसंमुखा सती पर्युपास्ते। धर्मकथाश्रवणानन्तरं त्रिः कृत्वो' वन्दयित्वा (वन्दित्वा) एवमवादीत्-एवं खलु भंते' इत्यादि सुगमम् । अत्र कालीदेव्याः पुत्रः कालनामा कुमारो हस्तितुरगरथ पदातिरूपनिजसैन्यपरिवृतः कणिकराजनियुक्तश्चेटकराजेन सह S in Education inter n al For Personal & Private Use Only n elibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86