Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 15
________________ सर्व-समृद्धिकरं आदिनाथप्रभुस्तवनम् मुनितारकचन्द्रसागरः शिवमन्दिरयानरथे वृषभं, नतसर्व-सुरेन्द्र-नरेन्द्रगणम् । श्रितभव्यजनं कूततीर्थवरं, प्रणमामि जिनेश्वरमादिजिनम् ॥१॥ (तोटकवृत्तम्) अमलं वदनं मधुरं वचनं, नयनं वरपङ्कजपत्रसमम् । नर-देवनतं गुणलक्षयुतं, प्रणमामि जिनेश्वरमादिजिनम् ॥२॥ भजनात् क्षणुते भवकर्मरिपुं, स्तवनात् तनुते गुणकेलिगृहम् । स्मरणात् ददते सकलं विभवं, प्रणमामि जिनेश्वरमादिजिनम् ॥३॥ वरदिक्कुमरीकूतसत्करणं, सुरकोटिगणैः कृतजन्ममहम् । त्रिजगज्जनता-नतपादयुगं, प्रणमामि जिनेश्वरमादिजिनम् ॥४॥ परमात्ममयं जिनपं विमलं, सविशुद्धसुवर्णसदृक्चरणम्। गतसर्वविकार-विषादमलं, प्रणमामि जिनेश्वरमादिजिनम् ॥५॥ हतमोहमहारिपु-सैन्यबलं, निजचेतनभावसमाधिगतम् । गतहास्य-रति-भय-शोकगणं, प्रणमामि जिनेश्वरमादिजिनम् ॥६॥ वरसिद्धिपदे स्थितमैन्द्रमयं, निरुपाधिनिरञ्जनमात्ममयम् । अविकल्पमयं निरपेक्षमयं, प्रणमामि जिनेश्वरमादिजिनम् ॥७॥ समवस्थितमात्मसुख्खे कमनं, वरकेवलबोधयुतं मधुरम् । सफलं सरसं रुचिरं प्रियदं, प्रणमामि जिनेश्वरमादिजिनम् ॥८॥ अघपर्वतभञ्जनवज्रसमं, भवदुःख-निवारण-कामघटम् । विगतेन्द्रियसर्व-विकारभरं, प्रणमामि जिनेश्वरमादिजिनम् ॥॥ भववारिनिधौ वयानसमं, भवभीमवने वरसार्थसमम् । अधरीकृतजन्मजरा-मरणं, प्रणमामि जिनेश्वरमादिजिनम् ॥१०॥ शुभशान्तसुधारसकुण्डमयं, शतभास्ककान्तिशरीरधरम् । वरसौख्यदधर्मविधानपरं, प्रणमामि जिनेश्वरमादिजिनम् ॥११॥ भवरोगनिवारण-वैद्यसमम्, भवतापनिवारण-मेघसमम् । बहुपुण्यकलाललितं प्रवरं, प्रणमामि जिनेश्वरमादिजिनम् ॥१२॥ उपसर्गमहानिल-शैलसम, कलिकालतमो निशि दीप-समं । भवतारक-तीर्थकरं सुभगं, प्रणमामि जिनेश्वरमादिजिनम् ॥१३॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128