Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
क्षाराब्धिः
छविल्ललडहः
धिक् क्षारतोयधिमुदीर्णतॄषामपेयं धिक् चाऽऽपगां मधुजलां वसतेर्दविष्ठाम् । वन्देऽग्रहारजलपानगृहीतदीक्षा वापीमुदारपरिधिं सजलां शरण्याम् ॥७॥ ज्येष्ठः स्वप्रतिभाबलेन समभून्नासास्थवैज्ञानिको व्यापारैर्ननु मध्यमोऽर्बुदपतिः कन्या कुबेरस्नुषा । योऽसौ निष्प्रतिमश्छविललडहो मत्कीर्तिचन्द्रग्रहो मत्रीभूय स एव मां परिजनं दिष्ट्याऽद्य संसेवते ॥८॥ नीलाम्बरादमृतचन्द्रमरीचिवृष्टिः प्राचीसमीरणझरी परितोऽपि वाति । कासारशीतलजलं घनमङ्घिमूले भ्रातस्सरोरुह ! तथाऽपि न ते विकाशः ॥९॥ भुवाउन्नान्युदरम्भरि प्रतिपलं नीरं पिब स्वेच्छया कक्षेषु क्वचिदप्यवस्करचये गाढं स्वपिहयादिनम् । किञ्चाऽपानपुरीषमूत्रनिवहं सर्वं सहे तेऽनिशं मा छित्त्वा वसनानि मूषिक ! सख्खे ! कार्तघ्जयमुद्घोषय ॥१०॥
सरोरुहम्
मूषिकः
अरण्यम निपतितजरत्पत्राः शाखा लताश्च विपल्लवा
श्शुलुकसलिला वापी कुओऽप्यपुष्पतलिच्छकः । निहतसुषमारण्य ! भ्रातर्न दैन्यमुपाश्रय
नभसि परितो मेघाश्चारी चिराय वितन्वते ॥११॥ शिवफलम् (सेव) सन्त्वेव हन्त धनिनां सहकारवाट्यः
संरोपिताः परिजनैः शतलक्षवृक्षाः । द्वारि स्थितश्शिवफलद्रुम एकलोऽयं
धन्यः कुटुम्बभूदनन्तफलानतो मे ॥१२॥ लवणम् एलाहिङ्गलवङ्गपिप्पलहरिद्राजीरकाद्यैर्भूशं
पक्वालं कियदेव सौम्यविधिना संस्कृत्य क्लृप्तं भवेत् । येनैकेन परन्तु हीनमखिलं व्यर्थं हि सञ्जायते जीयातल्लवणं महानसलसन्नारीमहानायकम् ॥१३॥
२३

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128