Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आतिथ्यम् ___ मुनिकल्याणकीर्तिविजयः ।
पञ्चषवर्षेभ्यः पूर्वं वयं कच्छप्रदेशे विहर्तुकामा गूर्जरप्रदेशान्निर्गताः सौराष्ट्रप्रदेशसीम्नि प्राप्ताः । तदा शीतर्तुः प्रवर्तमान आसीदतो वयं प्रायः पञ्चदशकिलोमीटरमितं प्रातःकाले पञ्चषकिलोमीटर्मितं च सायङ्काले चलन्तः आस्म ।
अथ चैकस्मिन् दिने यदा प्रातर्वयं प्रस्थितास्तदा निश्चितं नाऽऽसीत् - कुत्र स्थातव्यमिति । यतो ग्रामाद् वयं प्रस्थितास्तत्रत्यैर्जनैः कथितमासीद् यद् - 'मध्येमागं कस्यचिज्जैनगृहस्थस्य पेट्रोलविक्रयणकार्यालयो विद्यते । तत्र च जैनसाधूनां कृते व्यवस्था क्रियते । तदग्रे च पञ्चषकिलोमीटर्मितं यद्यधिकं गम्यते तदा होटलविशाला-नामकमुपाहारगृहमपि विद्यते । तत्रापि च सर्वा वास-भोजनादिका व्यवस्था भवति' । एतन्निशम्याऽस्माभिनिर्णीतमासीद् यत् पेट्रोल-विक्रयण-कार्यालये एव निवसितव्यम् । उपाहारगृहे वासो नोचितोऽस्माकमिति ।
पेट्रोलविक्रयण-कार्यालयं प्राप्ता वयं तत्रत्यं कर्मचारिणं वासादिव्यवस्थार्थं पृष्टवन्तः । तदा तेनाऽत्यन्तं रूक्षभाषया व्यवहृत्य सर्वथा निराकृता यद् – 'अत्र काऽपि व्यवस्था नास्ति, केन भवद्भय इदमुक्तम् ?'
६८

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128