Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथायां बोधः
कथा
सा० धृतियशाश्रीः
एको नापितः कस्यचित् पार्थिवस्य समीपमुपाविशत् । स राज्ञो देहे तैलमर्दनं कुर्वन् कालयापनार्थं कथामेकामश्रावयत्
एका दासी राज्याः कस्याश्चित् शय्यां प्रत्यहं सज्जीकुर्वत्यासीत् । पुष्पैः सुगन्धिद्रव्यैश्च तां शय्यां सुगन्धमयीं करोति स्म । अथैकदा तया सायङ्काले शय्या प्रगुणीकृता । नदीतटस्थितप्रासादे मन्दमन्दं शीतलो वायुः प्रसरन्नासीत् । वसन्तर्तुत्वात् पर्यावरणमतिसुन्दरमासीत् । राज्याश्चाऽऽगमनमधुनाऽपि न जातमासीत् । दासी चाऽऽदिनं कार्यं कृत्वा श्रान्ताऽऽसीत् । अतः 'स्तोकवेलायामेव जागरिष्यामि' इति चिन्तयन्ती सा तस्यामेव शय्यायामशेत । किन्त्वतीवश्रान्तत्वात् सा जागरितुं नाऽशक्नोत् ।
अल्पवेलायामेव राज्ञी समागता । दासी च स्वीयशय्यायां शयितां दृष्ट्वा क्रुद्धाऽभवत् । सा दण्डं गृहीत्वा दासी प्रणोद्य जागरितवती । क्रुद्धां तां वीक्ष्य दासी भयेनाऽकम्पत । क्रुद्धा राज्ञी तां दण्डेन ताडयितुमारब्धा । द्वित्रप्रहारपर्यन्तं तु सा रोदितवती किन्त्वल्पवेलायामेव तस्या मुखस्थितिः पर्यवर्तत । सा उच्चैर्हसितुं लग्ना। तां च हसन्तीं दृष्ट्वा राज्ञी ताडनाद् व्यरंसीत् हसनकारणं चाऽपृच्छत् । तया किमपि नोक्तम् । पौनःपुन्येन पृच्छायां साऽकथयत् – 'यद्यहं त्वल्पकालमेवैतस्यां शय्यायां सुप्ता, तथाऽपि मया इयन्तो दण्डप्रहाराः सोढव्या अभवन्, तर्हि या भवती नित्यमेवाऽस्यां शेते सा कियन्तो दण्डप्रहारान प्राप्स्यति?'
_ 'भवती मां ताडयित्वा हृष्टा भवति, परं भविष्यच्चिन्तयितुं प्रज्ञा भवत्या नास्ति- इति चिन्तयन्त्यहं हसामि' । एतच्छ्रुत्वा राज्या हस्ताद् दण्डोऽधस्तादपतत् । सा दास्याः क्षमायाचनं कृतवती । तस्यै च पुरस्कारं दत्तवती।
नापितस्य मुखात् कथामेतां श्रुत्वा नृपः संसाराद् विरक्तोऽभवत् । तत्क्षणमेव च राज्यं त्यक्त्वा सन्यस्तं गृहीतवान् ।
१०२

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128