Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'कथमिव ?' जितुभाई पृष्टवान् । 'भवता तस्मै खञ्जफकीराय भर्घ्यपुटकं दत्तं किल?' 'आम् दत्तम्' ।
'श्रेष्ठिन् ! ईदृशा जनास्तु न कदाऽपि सत्यं वदन्ति, अपि च यथा-कथमपि व्याकुलतादेरभिनयं कृत्वा याचमाना नैव लज्जन्ते' ।
'तन्नाम ?'
'तन्नाम फकीरोऽयं क्षुधितोऽपि न स्यात् तृषितोऽपि नैव स्यात्, केवलं भाणि दृष्ट्वा लालाक्लिन्नः स जिह्वालौल्येनैव भवादृशो दयालून् दृष्ट्वा याचितवान् । भवता दत्तं च खादित्वा.... स पुनरपि भवत्पार्श्व एव याचितुमागमिष्यति । स पुनः पुनरेवमेव करिष्यति । अहमीदृशान् वञ्चकान् सम्यग् जानामि । स भवन्तं वञ्चितवानेव' ।
भवतु नाम स मां वञ्चितवान् असत्यं चाऽपि कथितवान्, तत्र नाऽस्ति मे काचिद् बाधा। भाणि तु तस्योदर एव पतिष्यन्ति ननु । अत एव धनमददता मया तस्मै खाद्यमेव दत्तम्' - इति जितुभाई उक्तवान् ।
'तत् तु सत्यमेव'।
तावता त्रिवेदिमहोदयेनोक्तं - 'जितुभाई ! पश्यतु तत्र वृक्षच्छायायाम्' । जितुभाई तत्रैव दृष्टवान् । विशालो निम्बवृक्षो विलसन्नासीत् । तस्य स्कन्धस्य परित एकं विशालं पीठकं बद्धमासीत्। शीतलो वायुस्तत्र वाति स्म । पीठके एव फकीर उपविष्ट आसीत् । तस्य पुरतश्च भयंपुटकं स्थापितम् । फकीरेण तत् पुटकमुद्घाटितम् । भाणि चक्षुर्गोचरीभूतानि । स्वादूनि भाणि, तेषां गन्धोऽपि मन आह्लादयति । फकीरेणैकं भयं हस्तं लम्बयित्वा गृहीतम् । क्षणार्धेनैव तत् तस्य मुखे प्रवेक्ष्यति ततश्च तदुदरं....
किन्तु नहि.... तत्राऽन्यैव काचिदकल्पिता घटना घटिता। सर्वेऽपि तत्रैव पश्यन्त आसन् । जितुभाई त्रिवेदिमहोदयस्तयोः पत्न्यौ स चाऽऽगन्तुको जनः । फकीरे स्वहस्तेन भयं गृहीतवत्येव कुतश्चित् कश्चनैक: श्वा तत्पुरत आगत्योपविष्टः 'धसिति' । तस्योदरं शिथिलं जातमासीत्, कर्णौ लम्बमानौ, जिह्वा मुखाद् बहिनिःसृताऽऽसीत् ततश्च लाला निःसरति स्म । पुच्छं पटपटायमानः स वदति स्मेव 'बाबा ! अहमतीव क्षुधितोऽस्मि, किञ्चिद् वा ददातु !'
___ फकीरो हस्तस्थं भयं पुरःस्थितं च श्वानं पश्यन्नासीत् । 'इदानीमेव भयं मुखकोटरे प्रक्षेप्स्यते ततश्च तदुदरं प्रवेक्ष्यति क्षुधां च शमयिष्यति । किन्तु हन्त ! उदरं तु शुनोऽप्यस्ति तच्चाऽप्यस्ति क्षुधातुरम् !!' फकीरो विचारयति स्म।
एतावतैव जितभाई पूत्कृतवान् – 'त्रिवेदिमहोदय ! अवधानं ददातु तत्र' । ततश्च दशाऽपि लोचनानि तत्रैव दिशि स्तिमितानीव जातानि । तेष्वासीत् प्रतीक्षाऽऽश्चर्यं .... अन्यदपि किञ्चित् ।
१००

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128