Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पुरुषः
कुम्भदासः किन्न श्रुतं भवता यत् साक्षाद् धन्वन्तरिः हिमालयौषधिज्ञानपारङ्गतो दैवशक्ति
सम्पन्नोऽस्मद्गुरुर्मृदङ्गदास एतर्हि नगरेऽस्मिन्नेव विराजते ? कथं न तच्छरणं गच्छति भवान् ? औषधालयो नाम यमालयः । तत्रस्था द्राक्तराः सेविकाश्च यमदूता यमदूत्यश्चैव। भोः सत्यं भणति भवान् । परन्तु म्रियमाणः किं न करोति? उपचारस्तु करणीय एव । यदि भवद्गुरुः भगवान् मृदङ्गदास एव रोगापहरणे क्षमस्तहि तच्छरणमेव गमिष्यामि । ब्रूहि, क्व
वर्तते योगिराजः? कुम्भदासः (जनं प्रभावितं दृष्ट्वा, सहर्षम्)
आगच्छ, आगच्छ । पार्श्व एव तिष्ठति भिषकशिरोमणिः । (चलदूरभाषमुपयुञ्जन्) भद्र नकुलदास ! निबद्धो मया तित्तिरः । झटित्येवाऽऽगच्छामि । तत्सावधानो भव । प्रारभस्व स्वकीयं सिद्धनाटकम् । (प्रकाशम्) आगच्छ बन्धो ! अस्मिन्नेवोद्याने तिष्ठति योगरोगमार्तण्डः ।
(सर्वे प्रविशन्ति) नकुलदासः (पुरस्सृत्य)
स्वागतं स्वागतं भवताम् । गुरुवर्य इदानीं साधनारतः । तन्निभृतं तत्समीपमुपगम्य
सर्वमवलोकनीयम् । पश्चात् स्वसमस्यां निवेदय । कुम्भदास ! किमर्थमानीता इमे? कुम्भदासः (वृद्धं निर्दिशन्)
अयं जनोऽस्य पिता । श्वासरोगेण दृढं ग्रस्तः । औषधालयं गच्छन्त इमे विनिवार्य आनीता
गुरुशरणम् । नकुलदासः (आकेकरदृष्ट्याऽवलोक्य)
परिपुष्टस्ताम्रचूडस्त्वया गृहीतः ।
(सर्वे साधनारतं मृदङ्गदासं पश्यन्ति) मृदङ्गदासः (विविधकरणाङ्गहारमुद्रां प्रदर्शयन् साभिनयम्)
दुंदुं दुमुक्क। दुं दुं दुमुक्क। दो दो दो दो दो दोङ्। दुह् दुह् दुह् दुह् दुमुक्क दो दोङ्। दुह् दुह् दुह् दुह दुमुक्क दों दोङ्। दो दों दुमुक्क। दों दों दुमुक्क । दुहमिक् दुहमिक् दुहमिक् दुहमिक्,
दों दों दों दोङ्। दों दों दोङ्। कुम्भदासः (जनं प्रति)
पश्यसि न वा? मन्त्रजपोऽयं गुरुवर्याणाम् । इदानीं देवशक्तेः आविर्भावः शरीरेऽस्य सञ्जातः ।
१०४

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128