Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 123
________________ प्राकृतविभागः पाइयविन्नाणकहा आ० विजयकस्तूरसूरिः (१) गेहेसूरा जणा गेहे, नियसामत्थदंसगा । बाहिरे कायरा तत्थ, सुवण्णारनियंसणं ॥१॥ एगंमि गामे सुवण्णयारो वसइ । तस्स रायपहस्स मज्झभागे हट्टिगा विज्जइ । सया मज्झरत्तीए सो सुवण्णभरियं मंजूसं गहिऊणं नियघरंमि आगच्छइ । एगया तस्स भज्जाए चिंतिअं-एसो मम भत्ता सव्वया मंजूसं गहिऊण मज्झरत्तीए गेहे आगच्छइ, तं न वरं, जओ कयावि मग्गे चोरा मिलेज्जा तया किं होज्जा?' | तओ तीए नियभत्तारो वुत्तो- "हे-पिअ ! मज्झरत्तीए तुज्झ गिहे आगमणं न सोहणं ति मज्झ भाइ, कया वि को वि मिलेज्जा तया किं होज्जा?"। सो कहेइ- "तं मम बलं न जाणेसि, तेण एवं बोल्लेसि । मम पुरओ नरसयं पि आगच्छेज्ज, ते किं कुणेज्जा? ममग्गओ ते किमवि काउंन समत्था । तुमए भयं न कायव्वं" । एवं सुणिऊण तीए चिंतिअं'गेहेसूरो मम पिओ अत्थि, समए तस्स परिक्खं काहिमि' । एगया सा नियघरसमीववासिणीए खत्तियाणीए घरे गंतूण कहेइ- "हे पियसहि ! तुं तव भत्तुणो सव्वं वत्थभूसं मज्झं अप्पेहि, मम किंपि पयोयणं अत्थि" । तीए खत्तियाणीए अप्पणो पिअस्स असिसहिअं सिरवेढण-कडिपट्टाइसुहडवेसं सव्वं समप्पिअं । सा गहिऊण गेहे गया । जया रत्तीए एगो जामो गओ, तया सा तं सव्वं सुहडवेसं परिहाय, असिं गहिऊण निस्संचारे रायपहंमि निग्गया। पिअस्स हट्टाओ नाइदूरे रुक्खस्स पच्छा अप्पाणं आवरिअ ठिआ । ११३

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128