Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पत्रम......
मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । तव कुशलं कामये।
पूज्यपादश्रीसूर्योदयसूरीश्वरभगवतां स्वास्थ्यहेतोः कर्णावतीनगरे एव चतुर्मासीं निर्गमयितुं निर्णीतवन्तो वयम् । इदानीं तु तेषां स्वास्थ्यं समीचीनमस्ति ।
"गुरुदेव ! विश्वस्मिन् विश्वे साम्प्रदायिकतामुक्तविचारधारा शनैः शनैः साम्प्रतं प्रसरति । जैनदर्शनं तु प्रथमत एव साम्प्रदायिकतामुक्तमस्ति, इति मया श्रुतं, किन्तु तत् कथम् ? इति न जानामि । ततो मे प्रश्नस्य समाधानं कुर्याद् भवानितीच्छाम्यहम्", इति केनचित् पृष्टम् । तदुत्तररूपेणैतद् लिखामि ।
___बन्धो ! विश्वस्मिन् विश्वेऽद्य बहवो धर्माः प्रवर्तन्ते । तत्राऽपि भारतदेशे तु विशेषतो बहूनां धर्माणां प्रसारोऽस्ति । सर्वेष्वपि ग्रामेषु नगरेषु च प्रतिरथ्यं धर्मस्थानकानि दृश्यन्ते । अहो ! मार्गे पतितेषु लघुषु पाषाणखण्डेष्वपि धर्मबुद्धयेष्टदेवस्याऽऽरोपणं कृत्वा रक्तसिन्दूर-तिल-पुष्प-नालिकेरादिद्वारेण पूजनं क्रियते जनैः । धनिका निर्धना वा, स्त्रियो वा पुरुषा वा, तुच्छकार्यं कृत्वा धनमवाप्नुवन्तो दीनजनाश्चाऽपि स्वेष्टदेवस्य पूजनादिद्वारेण धर्मोपासनां कुर्वन्ति । एवमस्मिन् भारतदेशे विभिन्नधर्मोपासका वसन्ति । ते च स्वकीयाया मान्यताया अनुरूपं महावीर-बुद्ध-राम-कृष्ण-अल्लाह-इशुख्रिस्तेत्यादिकान् स्वेष्टदेवरूपेण स्वीकुर्वन्ति । तेषां भक्तिमार्गे तु नानाविधत्वं वर्तते ।

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128