Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________ को भगवान् ? डॉ.वासुदेव वि. पाठकः 'वागर्थः' अस्त्यस्माकमेकः सुहृद् अध्यापकः / वस्तुतः, परोपकारपरायणः स बहूनां सुहृद् / विद्यादानं करोति, किन्त विद्याविक्रयाद विमुखः स आर्थिकरीत्या सामान्य जीवनं जीवति / तस्य धर्मपत्न्यपि तथैव तस्याऽनुसरणं करोति / एकदा साऽतीव रुग्णा जाता / परिचितैः सर्वैराश्चर्यमनुभूतम् / ईश्वरीयन्यायस्य विषये शङ्काऽपि कृता / 'अस्या विषये एवं नैव भाव्यम्' इति सर्वेषां स्वरः / कलियुगस्य प्रभाव एष इति कथयन्ति सर्वे / का गतिः ? "सीदन्ति सन्तः, विलसन्त्यसन्तः" / एवं सत्यपि दम्पत्योश्चित्ते न काऽपि विपरीता भावना ईश्वरीये आयोजने / कथयन्ति यद दुःखं नैव ददाति देवः, देवः प्रीत्या रक्षति रे पिता समेषां देवस्साक्षात् साहाय्यं च करोति रे / / कस्याऽपि सूचनेन स्वस्थेन मनसा सा आणंद-नगरे, 'आइ.पी.मिशन हॉस्पीटलं' नीता / 76

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128