Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(श्रीब्रहातवपरकालस्वामिभिर्वाचकलुप्ताऽधिकरणक्यच्यप्युदाहारि । तत्पक्षे२१. पथीयति द्रुशाखासु पादपेषु गृहीयति ।
कपिर्विटपविस्तारे किञ्च क्रीडास्थलीयति ॥
-एवमुदाहरणे कूते सौन्दर्याभावादलारत्वं न सिद्ध्यति । तस्मादेवं लक्ष्यं स्रष्टव्यम् :२२. कोणे वाणी साधु ! कण्टीयतीयं
वीणादण्डे मातूकीयत्यमोघे । उत्फुल्लास्या कच्छपीवादने च प्रीत्या बाढं लेखनीयत्यमन्दम् ॥ [कोणे = वादनाहे कृतकनख्खे । 'कोणो वीणादिवादनम्' इति कोशः स्मर्यताम् । कण्टीयति =
कण्ट इव, तालपत्रेषु लेखनार्थमुपयुज्यमाना सामग्रीव आचरति] (उपमानलुप्ता वाक्ये) २३. विचितं निखिलं वनं मनोनिशितैः केतकि ! निश्चितं च तैः ।
अपरैस्तव हि क्षुपैस्तुलालवमासादयितुं न शक्यते ॥
(उपमानलुप्ता समासे)
२४. मद्रुसदृशं कमपि न वीक्षे वरवचनदेशनादक्षम् ।
पुरि वा गिरिशिखरे वा मधुरस्मितसुन्दराननं भव्यम् ॥ (उपमानलुप्ता) २५. अनेकशास्त्रोदिततत्त्वमण्डिताः परीक्षिताः सर्वसभासु पण्डिताः । । परन्तु कुत्राऽपि गुरो ! भवत्समो गतो मदीक्षाध्वनि नाऽध्वनीनताम् ॥
[अत्र केवलम् ‘एतावन्तं कालं न मदीक्षाध्वनि न गत' इत्युक्तम् । न तु पुनः ‘कदापि न
द्रक्ष्यत' इति । तस्मादसमालारत्वं नाऽस्य सम्भवति । धर्मोपमानलुप्ता समासे२६. अदभ्रवाद्यश्रवणादनन्तरं मया कृतोऽयं सुषिरेषु निर्णयः ।
न वेणुवाद्यप्रतिपक्षरक्षकं श्रुतं परातोद्यमहोऽधुनावधि ॥ (सर्वथा वेणुवाद्यसदृशवाद्यनिषेधो नाऽस्त्यत्र । तस्मात् “अधुनावधि न श्रुतम्" इति प्रायोजि । सर्वथा तादृशे निषेधे त्वसमालारो भवति ।)
२८

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128