Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 64
________________ १. २. ३. ४. ५. टिप्पण्यः दृश्यतामेतदर्थावगमार्थं तत्त्वार्थ० १.१ भाष्य, योगशतक ३ - आतमभावहिंसनथी हिंसा, सघलां ए पापस्थान । तेह थकी विपरीत अहिंसा, तास विरहनुं ध्यान ॥ नवतत्त्व० ६० योगशतकम् ४९ टीका सेयंबरो य आसंबरो य, बुद्धो य अहव अन्नो वा । समभावभाविअप्पा, लहइ मुक्खं न संदेहो || सम्बोधप्रकरण - ३ जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी वा । अन्ययोगव्यवच्छेद० २१ ६. ७. ८. ९. ८.२., ८.३, ८.२६ १०. यथा हि लोके दुक्खस्स परिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि भवितब्बं । यथा च सति तस्स वूपसमभूतं सीतं पि अस्थि, एवं रागादीनं अग्गीनं वूपसमेन निब्बानेनापि भवितब्बं । बुद्धस्य सुमेधब्राह्मणभवस्य कथा । वीतरागस्तव :- १९.५,६ यथा - योगदृष्टि० - १००, योगबिन्दु: - १०० तत्त्वार्थ ० ३५० गाथानुं स्तवन ८.२४ ११. बोधिचर्यावतार:- ९.३५, बोधिचर्या० पञ्जिका पृ. ३५०, ४१८ १२. नासतो विद्यते भावो, नाऽभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ व्यासमहर्षिः (शास्त्रवार्ता० स्तवक- १ इत्यत्रोद्धृतः १३. नवतत्त्व० १४. किलोऽनादिसम्भोग ? बुभुक्षादिनिवृत्तये । तन्निवृत्तेः फलं किं स्यात् ? स्वास्थ्यं तेषां तु तत् सदा || - प्राचीनः श्लोकः | १५. प्रशमरतिः २३८ - ७ * १६. नाऽऽत्मनः सुखदुःखे स्त, इत्यसौ मुक्त उच्यते । न्यायमञ्जरी १७. दग्धेन्धनः पुनरुपैति भवं प्रमर्थ्य, निर्वाणमप्यनवधारितभीरनिष्टम् । मुक्त स्वयं कृततनुश्च परार्धशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ सिद्धसेनद्वात्रिंशिका १८. दृश्यतां शाकटायनाचार्यविरचितं स्त्रीमुक्ति- केवलिभुक्तिप्रकरणम् । १९. नवतत्त्व० ४३-५९ * २०. कठोपनिषत् - १.३.१२, २.६.१२, मुण्डकोपनिषत् - ३.१.८ * २१. मिलिन्दपण्हो- ४.८.६६, ६७, ४.७.१५ २२. योगदृष्टि० - १२९, १३०, १३१ * २३. न्यायमञ्जरी पृष्ठ २००, २०१ * २४. विसुद्धिमग्गो - १६.६४, ६७, ७१ २५. न्यायावतार: २८ एता: टिप्पण्य: श्रीदलसुखभाइ-मालवणियामहोदयेनाऽनूदितस्य श्रीविशेषावश्यकभाष्यस्थ- गणधरवादप्रकरणस्य पुस्तकत: सङ्गृहीताः । ५४

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128