SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ १. २. ३. ४. ५. टिप्पण्यः दृश्यतामेतदर्थावगमार्थं तत्त्वार्थ० १.१ भाष्य, योगशतक ३ - आतमभावहिंसनथी हिंसा, सघलां ए पापस्थान । तेह थकी विपरीत अहिंसा, तास विरहनुं ध्यान ॥ नवतत्त्व० ६० योगशतकम् ४९ टीका सेयंबरो य आसंबरो य, बुद्धो य अहव अन्नो वा । समभावभाविअप्पा, लहइ मुक्खं न संदेहो || सम्बोधप्रकरण - ३ जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी वा । अन्ययोगव्यवच्छेद० २१ ६. ७. ८. ९. ८.२., ८.३, ८.२६ १०. यथा हि लोके दुक्खस्स परिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि भवितब्बं । यथा च सति तस्स वूपसमभूतं सीतं पि अस्थि, एवं रागादीनं अग्गीनं वूपसमेन निब्बानेनापि भवितब्बं । बुद्धस्य सुमेधब्राह्मणभवस्य कथा । वीतरागस्तव :- १९.५,६ यथा - योगदृष्टि० - १००, योगबिन्दु: - १०० तत्त्वार्थ ० ३५० गाथानुं स्तवन ८.२४ ११. बोधिचर्यावतार:- ९.३५, बोधिचर्या० पञ्जिका पृ. ३५०, ४१८ १२. नासतो विद्यते भावो, नाऽभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ व्यासमहर्षिः (शास्त्रवार्ता० स्तवक- १ इत्यत्रोद्धृतः १३. नवतत्त्व० १४. किलोऽनादिसम्भोग ? बुभुक्षादिनिवृत्तये । तन्निवृत्तेः फलं किं स्यात् ? स्वास्थ्यं तेषां तु तत् सदा || - प्राचीनः श्लोकः | १५. प्रशमरतिः २३८ - ७ * १६. नाऽऽत्मनः सुखदुःखे स्त, इत्यसौ मुक्त उच्यते । न्यायमञ्जरी १७. दग्धेन्धनः पुनरुपैति भवं प्रमर्थ्य, निर्वाणमप्यनवधारितभीरनिष्टम् । मुक्त स्वयं कृततनुश्च परार्धशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ सिद्धसेनद्वात्रिंशिका १८. दृश्यतां शाकटायनाचार्यविरचितं स्त्रीमुक्ति- केवलिभुक्तिप्रकरणम् । १९. नवतत्त्व० ४३-५९ * २०. कठोपनिषत् - १.३.१२, २.६.१२, मुण्डकोपनिषत् - ३.१.८ * २१. मिलिन्दपण्हो- ४.८.६६, ६७, ४.७.१५ २२. योगदृष्टि० - १२९, १३०, १३१ * २३. न्यायमञ्जरी पृष्ठ २००, २०१ * २४. विसुद्धिमग्गो - १६.६४, ६७, ७१ २५. न्यायावतार: २८ एता: टिप्पण्य: श्रीदलसुखभाइ-मालवणियामहोदयेनाऽनूदितस्य श्रीविशेषावश्यकभाष्यस्थ- गणधरवादप्रकरणस्य पुस्तकत: सङ्गृहीताः । ५४
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy